________________
सत्थ परिणएणं । से जे पुण इमे अणेगे बहवे तसा पाणा, तं जहा, अंडया, पोयया, जराउआ, रसया, सं- 18 | सेइमा, संमुच्छिमा, उभिआ, उववाइआ, जसि केसिंचि पाणाणं अभिकंतं पडिकंतं संकुचिअं पसारिअं करुयं भंतं तसि पलाइअं आगइगइविन्नाया जे अकीडपयंगा। जे य कुंथुपिपीलिआ। सव्वे बेइंदिया | 8 सव्वे तेइंदिया सव्वे चउरिदिआ सव्वे पंचिंदिआ सव्वे तिरिक्खजोणिआ सव्वे नेरइआ सब्वे मणुआ है Mसव्वे देवा सब्वे पाणा परमाहाम्मआ सो खलछट्टो जीवनीकाओतसकाउत्ति पवच्चइ ॥ इच्चा
जीवनिकायाणं नेवसयं दंडं समारंभिज्जा नेवन्नेहिं दंडं समारंभाविज्जा दंडं समारंभंते वि अन्नं न स-18 & मणुजाणामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करोमिन कारवेमि करतं पिअ॥ न तू २ समणुजाणामि तस्स भंते पडिक्कम्मामि निंदामि गरिहामि अप्पाणं वासिरामि ॥
पढमे भंते महब्बए पाणाइवायाओ वेरमणं सव्वं भंते पाणइवायं पच्चक्खामि से सुहुमं वा बायरं 2 ४वा तसं वा थावरं वा नेव सयं पाणे अइवाइजा नेवन्नेहिं पाणे अइवायाविजा पाणे अइवायंतेवि अन्ने न | ४ समणुजाणामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए कायेणं न करोमि न कारवमि करतंपि अन्ने |
V W Hà -
- -
Jan Education in matinal
For Personal & Private Use Only