________________
साधु
कतिक्र०
॥२॥ इच्छामि ठामि ॥ इच्छामि ठामि काउसग्गं, जो मे देवसिओ अइयारो कओ, काइओ, वाइओ, माणसिओ उस्सुत्तो, उम्मग्गो, अकप्पो, अकरणिज्जो, दुज्झाओ, दुविचिंतिओ,अणायारो, अणिच्छियब्बो, असमण पाउग्गो, नाणे तह दंसणे चरित्ते, सुएसामाइए, तिण्हं गुत्तीणं, चउण्हं कसायाणं, पंचण्हं महव्वयाणं, छण्हं जीबनिकायाणं, सत्तण्हं पिण्डेसणाणं, अट्ठण्हं पवयणमाउणं, नवण्हं बंभचेरगुत्तीणं, दसविहे समणधम्मे, की ४ समणाणं जोगाणं, जं खंडियं जं विराहियं । तस्स मिच्छामि दुक्कडं ।। इति ॥ | इच्छाकारेण संदिसह भगवन देवसियं आलोउं, इच्छं, आलोएमि, जो मे देवसिओ अइयारो कओ, बाकी पाठ ऊपर प्रमाणे और इच्छामि पडिक्कमिउं, जो में देवसिओ अइयारो कओ, इत्यादि।
॥३॥ देवसिक अतिचारः॥ ___ठाणे कमणे चंकमणे, आउत्ते अणाउत्ते, हरियकायसंघट्टे, वीयकायसंघट्टे थावरकायंसघट्टे, छप्पइया संघट्टे, देहरे उपासरे बाहिरभूमि जावतां आवतां पृथ्वीकाय अप्पकाय तेऊकाय वाऊकाय वनस्प
Juin tuction inational
For Personal & Private Use Only
www.jainelibrary.org