________________
प्रशमरति प्रकरणम्
तेज शब्दादिक विषयोने धिक्कारता अने तेमांज पुनः आसक्त थता जीवने परमार्थ बुद्धिथी जोतां ते शब्दादिक विषय केवळ प्रिय के केवळ अप्रिय संभवता नथी, परंतु राग-द्वेष परिणामथी केवळ कर्मबंध ज थाय छे. एम दर्शावता शास्त्रकार कहे छे. रागद्वेषोपहतस्य केवलं कर्मबन्ध एवास्य । नान्यः स्वल्पोऽपि गुणोऽस्ति यः परत्रेह च श्रेयान् ॥ ५३ ॥ यस्मिन्निन्द्रियविषये शुभमशुभं वा निवेशयति भावम् । रक्तो वा द्विष्टो वा स बन्धहेतुर्भवति तस्य ॥५४॥ स्नेहाभ्यक्तशरीरस्य रेणुना श्लिष्यते यथा गात्रम् | रागद्वेषक्लिन्नस्य कर्मबन्धो भवत्येवम् ॥ ५५॥ एवं रागद्वेषौ मोहो मिथ्यात्वमविरतिश्चैव । एभिः प्रमादयोगानुगैः समादीयते कर्म ॥ ५६ ॥ कर्ममयः संसारः संसारनिमित्तकं पुनर्दुःखम् । तस्माद्रागद्वेषादयस्तु भवसंततेर्मूलम् ॥ ५७ ॥ एतद्दोषमहासंचयजालं शक्यमप्रमत्तेन । प्रशमस्थितेन घनमप्युद्वेष्टयितुं निरवशेषम् ॥ ५८ ॥
भावार्थ-रागद्वेषथी पराभव पामेला जीवने केवळ कर्मबंध ज थाय छे, पण पा लोक के परलोकमां कल्याणकारी थाय एवो अल्प पण गुण थतो नथी. जे इंद्रियना विषयमा शुभ के अशुम भाव स्थापन करे छे ते रागयुक्त अथवा द्वेषयुक्त होवाथी तेने बंधनकारी थाय छे. तेल खरड्या शरीरवाळानुं गात्र जेम धूळथी खरडाय छे तेम रागद्वेषथी अत्यंत खरडायेलाने कर्मबंध थाय छे. प्रमादना सहचारी एवा राग, द्वेष, मोह, मिथ्यात्व भने अविरतिथीज एवी रीते कर्म ग्रहण
S
॥१७॥
Jain Education Internet
For Personal Private Use Only
J
ainelibrary.org