________________
साधु प्रतिक
॥३१॥
अधिष्टाता एवी श्रुतदेवता ( तेर्सि के0 ) तेषां, एटले तेना, अर्थात् ते प्राणीना (नाणावरणीयकम्मसंघायं के0 ) ज्ञानावरणीयकर्मसंघातं, एटले झानावरणीय कर्मोना समूहने ( सययं के0) सततं, एटले हमेशां (खवेन के०) पयतु, एटले नाश करो? कोना ज्ञानावरणीय कर्मोनो नाश करो! तो के, (जेसि के० ) येषां, एटले जेननी, अर्थात् जे प्राणी के०) श्रुतसागरे, एटले श्रुतरूपोआ गंजीर समुनी अंदर (जती के) जक्तिः, एटले जक्ति रहेलीबे, अर्थात् जनन श्रुतसागरने विष बहु मान रहेलं , तेनना कानावरणीय कर्मोनो श्रुतदेवता नाश करो.
॥ इति श्री श्रुतदेवता स्तुतिः ॥ ॥ इति श्रीपातिकसूत्र अर्थसहितं समाप्तं ॥
॥ अथ श्रीपाक्षिकदामणकस्य अर्थः लीख्यते. ॥ ॥ श्वामि खमासमणो, पियं च मे जंन्ने, हठाणं, तुठाणं अप्पाकाणं, अन्नग्गजोगाणं ॥
अर्थः-(खमासमणो के ) दयाश्रमण, एटले हे कमाश्रमण ! अर्थात् हे मारूपी महान् गुणने धारण करनारा गुरु महाराज ! ( श्वामि के0 ) श्वामि, एटले हुँ इच्छं हूं. अर्यात् हुं मारा मनमां एवी रीतनी इला राखं छु. अहीं जेम राजाना खीदमतगारो मंगलिक कार्य होयाबाद राजामते बोले के, अखंमितवलने धारण करनारा एवा आपनो नत्तमकाल निर्गमन थयो बे, अने बीजो पण तेवोज नत्तमकाल प्राप्त ययो बे, एवी रीते दामणक मूत्रवमे करीने बीजा साधुन प्रण श्रीआचायजी महाराजपते पोतानी नम्र विनंति निवेदन करे. हवे एवीरीते श्रीआचार्यजी महाराजमते नम्र विनंति करतायका साधुजी शुं श्छे ? तो के, हे आचार्यजी महाराज! (च के0 ) च एटले वली ( मे के0) मम, एटले मने (पियं के०) प्रियं, एटले प्रिय लागे बे, अर्थात् हवे हुं आपसाहेबने जे नम्र विनंति पूर्वक पूछ छु, ते सघलुं मारां अंतःकरणप्रते मने बहालुं लागे डे. (जं के ) यत्, एटले जे. अर्थात् जे कारण माटे (ले के० ) जवतां, एटले आपनो, अर्थात् आपसाहेबनो काल तो मुखसाता आदिक पूर्वक निर्गमग थाय ? इसिादिक. हवे आपसाहेब केवा बो? तो के, ( हहाणं के0 ) हर्षितानां, एटले हर्षे
| ॥२१॥
Join Education International
For Personal & Private Use Only
www.jainelibrary.org