________________
प्रति
साधु || ॥ करेमिन्नंते सामाश्यं । सवं सावऊं जोगं पञ्चकामि । जावजीवाए । तिविहं तिविहेणं । मणेणं । ॥ वायाए काएणं । न करेमि न कारवेमि करतंपि अन्नं न समगुजाणामि । तस्स नंते पमिकमामि
निंदामि गरिहामि अप्पाणं वोसिरामि ॥ अर्थः-(नंते के) हे जगवन् ! (सामाश्यं के ) सामायिक, एटले सामायिकपते अर्थात् समताना परिणामरूप सा मायिकप्रते ( करेमि के0 ) हुं करूं छ. अने तेमकरीने ( सवं सावऊं जोगं के ) सर्व सावा योगं, एटले पापसहित मन, वचन अने कायाना सर्व योगने हूं ( पच्चरकामि के० ) प्रसाख्यामि, पटले हु पच्चखं छु. ते केवीरीते हुं पच्चलूँ छ ? तो के, (जावजीवाए के0 ) यावज्जीवं एटले बेक जीवितपर्यंत (तिविहं तिविहेणं के0) त्रिविधं त्रिविधेन, एटले त्रिविधं त्रिविधे करीने अर्थात् ( मणेणं के ) मनसा, एटले मनवमेकरीने, तया ( वायाए के ) वचसा, एटले वचन वमेकरीने, तथा ( कारणं के0 ) कायेन, एटले कायावके करीने, (न करेमि के0 ) हं पापयुक्त कार्य करूं नही, तेमज (न कारवेमि के0) अन्यपामें करावू नही, तेमज ( करंपि अन्नं के0 ) कुवैतं अपि अन्यं, एटले करता एवा पण अन्यने (न समाणुजाणामि के0) न समनुकापयामि, एटले हूं अनुझा आपुं नही, अने एवीरीते (जंते के ) हे जगवन् ! (तस्त के0) तस्य, एटले ते सावध व्यापारना संबंधमां (पमिक्कमामि के0 ) प्रतिक्रमामि, एटले हुं पमिक, छ. तया ( निंदामि के0) आत्मसादिए हुं निहुँ छु (गरिहामि के) गर्दा मि. एटले परनी मानिए हूं तेनी गर्दा कर छ. तेमज ( अप्पाणं के ) आत्मानं, एटले मारा आत्माने हूं ( वोसिरामि के0 ) व्युत्सृजामि, एटले ते सपाप क्रियायकी वोसराबु छ. ॥
॥॥ श्री श्वामि गमि ॥ ॥श्चामि ठामि कानुस्सग्गं । जो मे देवतिन अश्यारो कन। काश्न वान माणसिन । नस्सुनो। । नम्मग्गो । अकप्पो । अकरणिको । उझान । विचिंतिन । अणायारो । अगिछियो । असमण पानग्गो | नागे दंसणे चरिते । सुए सामाइए । तिएहं गुत्तीणं । चनएई कसायाणं । पंच
Jain Educentemarora
For Personal & Private Use Only
www.jalnelorary.org