________________
दितुमारभत-श्रेष्ठिन् ! या ते पुत्री स्त्रीजनोचितचातुर्यपटीयसी श्रूयते, तस्याः पाणिपीडनं मया साधं विधेहि । वर्तन्ते च मे बयः पत्न्यस्तथापि ते पुत्रीं परिणिनीषामि । यतः-'सतीष्वपि मौक्तिकमालासु किमिति गुणवान् पुमान् पुष्पमालां नो परिधरे?' इति नृपोक्तमाकर्ण्य श्रेष्ठी जगाद-स्वामिन् ! सहर्षमहं ते पुत्रीं ददामि । यतस्त्वमस्माकं स्वामी न्यायी विनयी वर्त्तसे, एष सम्बन्धस्तु विद्यत एव, पुत्री प्रदानेनाऽन्योऽपि घनिष्ट आवयोः संसर्गो जनिष्यते च, अत एवैतन्महानन्ददायि लाभकारि च मन्ये । प्रभो ! यां कुमारीमभिलषसि, तामपि सकलासु ललनासु गरीयसीं मन्ये, शिवेनेष्टां गौरीमिव भविष्यति चैषा समस्तासु राज्ञीषु ते मान्या, यतस्त्वमेनां स्वयमेव कामयसे खलु । इति व्याहृत्य स्वसदनमागत्य तां कन्यां महार्हविभूषणवसनादिना सर्वाङ्गभूषितां विधाय विक्रमाकार्य तदैवानीय तथा समार्पयत्, यथा पुरा क्षीरोदधिः स्वसुतां लक्ष्मी विष्णवे समार्पिपत् । तदा नैमित्तिकनिगदिते सुलग्ने तां सालङ्कारां कन्यामुदवोढ विक्रमार्कः क्षितिपतिः । रम्येष्टकनिर्मितैकस्तम्भके सौधे तामतिष्ठिपच्च । एकस्तम्भाधारे सुधालेपनादतिकोमले तत्र भवने कीटादयोऽप्युपरि चटितुं प्रवेष्टुं वा नो शक्नुयुस्तर्हि मनुष्यः कथम्प्रवेष्टमीष्टाम् ?, अत्यन्तानुरागं विभ्राणो राजाऽग्निवेतालबलेन तत्र भवने नटराज इव स्वयं यातुमलगत् । समस्तसज्जनशिरोमणिः क्षितीशस्तस्यै नवोढायै कल्पवृक्षवद् दिव्यानीच्छितानि नानाविधभोजनाच्छादनादीनि तद्योग्यमहाईकौशेयवसनानि दिव्यानि विभूषणानि च दातुं लग्नः, किंबहुना यां यां सामग्री कामयामास तामशेषां सामग्री नरपालस्तस्यै विततार।
___ अथ तत्रातिकमनीये सौधे सा नवोढा मनस्येवं विवेचयितुमलग-अहो ! अहो ! ! अकारणमेवैष क्षोणीशः शत्रुरिव का सारिकामिव पिञ्जरे मामत्र सौधे कारागार इव न्यवीवसत्खलु । अथवा बलादपि मामीदृशे जनान्तरैः प्रवेष्टुमशक्ये भवने
Jain Education
For Personal & Private Use Only
P
ainelibrary.org