SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ ४ माला श्रीचम्पकला रजनीमभिलक्ष्य गगनलक्ष्मीरपि सन्ध्यारागच्छलेनाङ्गरागमिव नितरामशोभत । यस्यैकदा खलूदयो जायते तस्यान्यदाऽव- लाचरित्रम. श्यमस्तमपि जायत एवेति सूचयन्निव तत्र समये दिवसमणिरपि शनैःशनैरस्ताचलशिर आरुरोह । अस्तमितं दिवानायकमालोक्य तद्वियोगदुःखमसहमाना विहगा अपि परितचुक्रुशुः । जगदाहादकारिणि भानावस्तङ्गते चौरवल्लोकापकारीगाढान्धकारः सर्वासु दिक्षु नितरां प्रससार । तदा तत्कालमेव प्रेयांसं सहस्रांशुमस्तमुपेयिवांसमालोक्य तदीयविरहखिन्नाः कमलिन्यः सुषमोज्झिताः सत्य इव मम्लुः। अथ सायन्तनी क्रियामशेषां विधिवद्विधाय विक्रमादित्यो महीजानिरन्तःपुरमागत्य शय्यामलङ्कृतवान् । तत्र वारविलासिनीगणैरुपचरितोऽपि मनसि सदसि पण्डितोक्तस्त्रीचरित्रगोचरोपायं विमृशन् मनागपि निद्रामलभमानः सोचिन्तयत्-यदुक्तं सभायां तेन विपश्चिता स्त्रीचरित्रं ज्ञातुं महतामपि दुष्करमस्तीति तत्कतिविधमस्ति, कथं वा तदहं ज्ञास्यामि ? अथवा मादृशां पुंसां तदवलोकनादि नो युज्यते । यतः ‘खला एव परेषां छिद्राणि द्रष्टुमीहन्ते, शिष्टास्तु ततो विमुखा एव भवन्ति । तदुक्तम्गुणदोषौ बुधो गृह्णन्निन्दुक्ष्वेडाविवेश्वरः । शिरसा श्लाघते पूर्वं, परं कण्ठे नियच्छति ॥ ४ ॥ व्याख्या-यथा खलु ईश्वरो महेश्वरः समुद्रमन्थनादत्थितं चन्द्रमसं शिरस्यधत्त, सकललोकपराभवदायिनं | गरलं विषन्तु कण्ठमध्य एवातिष्ठिपत् । बुधः सज्जनो जनः परेषां गुणदोषौ गृह्णन् पश्यन् गुणं शिरसा श्लाघते-स्तौति, दोषन्तु कण्ठ एव स्थापयते, कदाचिदपि नैवोदघाटयते । ॥५॥ Jain Education a l For Personal & Private Use Only jainelibrary.org
SR No.600201
Book TitleGadya Padya Sanskrutatmakam Champakmala Charitram
Original Sutra AuthorYatindrasuri
Author
PublisherRajenda Pravachan Karyalay
Publication Year1933
Total Pages94
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy