SearchBrowseAboutContactDonate
Page Preview
Page 2
Loading...
Download File
Download File
Page Text
________________ EXXXXXXXXXXXXXXXXXXXXX प्रस्तावना णमो समणस्स भगवनो महावीरस्स श्री वीर संवत्सरसार्द्धद्विसहस्राष्टदशमेवर्षे भीनमालनयरे श्रीयुत् बाबुलालजी अमीचन्दजी बाफणा परिवारेण कारिते चातुर्मासे विदुषी संयत्योऽध्ययनार्थे प्रतिदिनमागच्छन् । तत्समये संस्कृत चरितम् प्रकाशनार्थवार्तालापोऽभवन् । यद्यपि त्रिषष्ठी शलाकापुरूषाणां चरित्राणि वर्णनीयमस्ति, तेषां रचनाः पूर्वाचार्यैर्बहुविधाः कृताऽस्ति । तथा प्यसामवसपिण्यां द्वादश चक्रीणां चरितम् पृथग् नास्तीति स्मृतिपथमागतः । श्री लक्ष्मीवल्लभगणिकृता श्री उत्तराध्यन सूत्रटीकान्तर्गताष्टादशमसंयताध्ययनात् श्री रामविजयजी गणिकृता श्रीउपदेशमालाटीकायैवं श्री त्रिषष्ठिशलाका पुरूषगद्यमयचरित्रात् द्वादशचक्रीणां चरित्राणि संकलनेन शुश्रुषाणां भव्यजीवानामुपकारायेदं चरितम् प्रकाशितकरणमिति निश्चित कृतं । तदनुसारेणेदं संकलनं सतां हितायभविष्यतीति स्वपरोपकाराय मया किंचित प्रयास कृतं । तत्समये एकया श्राविकया गुप्तनामेनेदं चरितं प्रकाशनार्थे वित्तं समर्पितम् । इदं चरितं प्रकाशन करणविषये विदुषीसंयतीभिरतीव सहायता कृता । मम अल्पज्ञेनेदं संकलनं कृतं । अतो जिनाज्ञाविरूद्धं किंचिद् भवेत् तद् मिच्छामि दुक्कडं । भीनमालः "शुभम्” शुभम्" शुभम्" ज्ञान पंचमी जयानन्दः वी. २५१८ RXXXXXXXXXXXXXXXXXXXXXXXX ॥२॥ Jain Education International For Personal & Private Use Only wwwjamelibrary.org
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy