SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ श्री शृङ्गार वैराग्य तरंगिणी 1198 11 Jain Education Inter (इन्द्रवज्रा ) नीव्याप्तमस्या हरिणेक्षणाया, यं वीक्ष्य हारं हृदि हर्षमेषि ॥ विवेकपंकेरुहकाननस्य, तमेव नीहारमुदाहरन्ति ॥ २५ ॥ अस्या हरिणेक्षणाया हरिणस्य ईक्षणमिवेक्षणं यस्यास्तस्याः यं हारं वीक्ष्य त्वं हृदि हृदये हर्षं प्रमोदं एषि प्राप्नोषि ।। कथंभूतं हारं ? | नीव्याप्तं नीवीं वसनग्रंथिं आप्तं प्राप्तं नीव्याप्तं नीवीपर्यन्तं लंबायमानमित्यर्थः ।। बुधाः तं हारमेव विवेकपंकेरुहकाननस्य विवेक एव पंकेरुहं कमलं तस्य काननं वनं तस्य नीहारं हिमं उदाहरन्ति कथयन्ति ॥ नीहारो यथा कमलकाननस्य दाहकस्तथा यं हारं हृदि हारवर्णनं विवेकनाशकमित्यर्थः । हारं कथं नीहारमिति प्रश्ने तत्रोच्यते ॥ कथंभूतं हारं ? ।। नीव्याप्तं नीशब्देन व्याप्तं नीव्याप्तं एतादृशं हारं नीहारं स्यात् ।।२५।। (वंशस्थ ) विलोक्य किं सुन्दरमंगनोदरं करोषि मोहं मदनज्वरातुर ॥ नो ईक्षसे दुर्गतिपातसंभवं भवान्तरे भाविनमंगनोदरम् ॥२६॥ मदनज्वरातुर मदनः कामः स एव ज्वरस्तेन आतुरस्तस्य संबोधनं सुंदरं दर्शनार्हं अंगनोदरं अंगनाया उदरं विलोक्य त्वं किं मोहं करोषि ।। अंगेत्यामंत्रणे ॥ भवांतरे आगामि भवे भाविनं भवनशीलं दरं भयं किं For Personal & Private Use Only 1198 11 www.jainelibrary.org
SR No.600199
Book TitleShringar Vairagya Tarangini
Original Sutra AuthorSomprabhsuri, Nandlal Shraddh, Samyagdarshanvijay
Author
PublisherSmrutimandir Prakashan
Publication Year2004
Total Pages40
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy