SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ श्री शृङ्गार वैराग्य तरंगिणी ॥१२॥ गलं अर्गलं विपुणवेशव्याषेधं रचितो विनियमेन अमुंगलं अर्गलं नाव (वसंततिलका) सारंगलं यमरविंदविलोचनाना,-मालोक्य चेतसि मुदं कलयन्ति मूढाः ।। हा निश्चितं रचितमुक्तिपुरप्रवेश,-व्याषेधमर्गलममुं न विचारयन्ति ॥१५॥ मूबः मूर्खा नराः अरविन्दविलोचनानां कमलनयनानां स्त्रीणां यं सारं श्रेष्ठंगलं निगरणं आलोक्य ॥चेतसि मुदं हर्षं कलयन्ति प्राप्नुवन्ति ॥ हा इति खेदे निश्चितम् नियमेन अमुंगलं अर्गलं न विचारयन्ति ।। कथंभूतं अर्गलं?|| रचितमुक्तिपुरखवेशव्याषेधं रचितो विहितो मुक्तिनगरप्रवेशस्य व्याषेधो निषेधो येन स तं रचित०॥ गलं अर्गलं त्विच्छं ।। सारं अराऽर्शब्देन सह वर्त्तते यः स सारस्तं सारं असंहितो गलः अर्गलः स्यादित्यर्थः ||१५|| (शिखरिणी) अलं प्राप्य स्पर्श कुचकलशयोः पंकजदृशां, परां प्रीतिं भ्रातः! कलयसि सुधामग्न इव किं ॥ अवस्कंदं धर्मक्षितिपकटके दातुमनसा, प्रयुक्तं जानीयाः कलुषवरटेन स्पशमिमम् ।।१६॥ पंकजदृशां कमलनयनानां स्त्रीणां कुचकलशयोः स्तनयोः अलं अत्यर्थं स्पर्श प्राप्य हे भ्रातः किं परामुत्कृष्यं प्रीतिं कलयसि प्राप्नोषि ।। क इव ।। सुधामग्न इव अमृते कृतमज्जन इव ।। इमं स्पर्श कलुषवरटेन कलुषं पापं तदेव वरटो भिल्लस्तेन प्रयुक्तं प्रेरितं स्पर्श हेरिकं त्वं जानीयाः ।। कथंभूतेन कलुषवरटेन ?||धर्मक्षितिपकटके For Personal & Private Use Only ॥१२॥ Jain Education inte Il www.jainelibrary.org
SR No.600199
Book TitleShringar Vairagya Tarangini
Original Sutra AuthorSomprabhsuri, Nandlal Shraddh, Samyagdarshanvijay
Author
PublisherSmrutimandir Prakashan
Publication Year2004
Total Pages40
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy