________________
श्री शृङ्गार
वैराग्य तरंगिणी ॥१२॥
गलं अर्गलं
विपुणवेशव्याषेधं रचितो विनियमेन अमुंगलं अर्गलं नाव
(वसंततिलका) सारंगलं यमरविंदविलोचनाना,-मालोक्य चेतसि मुदं कलयन्ति मूढाः ।।
हा निश्चितं रचितमुक्तिपुरप्रवेश,-व्याषेधमर्गलममुं न विचारयन्ति ॥१५॥ मूबः मूर्खा नराः अरविन्दविलोचनानां कमलनयनानां स्त्रीणां यं सारं श्रेष्ठंगलं निगरणं आलोक्य ॥चेतसि मुदं हर्षं कलयन्ति प्राप्नुवन्ति ॥ हा इति खेदे निश्चितम् नियमेन अमुंगलं अर्गलं न विचारयन्ति ।। कथंभूतं अर्गलं?|| रचितमुक्तिपुरखवेशव्याषेधं रचितो विहितो मुक्तिनगरप्रवेशस्य व्याषेधो निषेधो येन स तं रचित०॥ गलं अर्गलं त्विच्छं ।। सारं अराऽर्शब्देन सह वर्त्तते यः स सारस्तं सारं असंहितो गलः अर्गलः स्यादित्यर्थः ||१५||
(शिखरिणी) अलं प्राप्य स्पर्श कुचकलशयोः पंकजदृशां, परां प्रीतिं भ्रातः! कलयसि सुधामग्न इव किं ॥ अवस्कंदं धर्मक्षितिपकटके दातुमनसा, प्रयुक्तं जानीयाः कलुषवरटेन स्पशमिमम् ।।१६॥ पंकजदृशां कमलनयनानां स्त्रीणां कुचकलशयोः स्तनयोः अलं अत्यर्थं स्पर्श प्राप्य हे भ्रातः किं परामुत्कृष्यं प्रीतिं कलयसि प्राप्नोषि ।। क इव ।। सुधामग्न इव अमृते कृतमज्जन इव ।। इमं स्पर्श कलुषवरटेन कलुषं पापं तदेव वरटो भिल्लस्तेन प्रयुक्तं प्रेरितं स्पर्श हेरिकं त्वं जानीयाः ।। कथंभूतेन कलुषवरटेन ?||धर्मक्षितिपकटके
For Personal & Private Use Only
॥१२॥
Jain Education inte
Il www.jainelibrary.org