________________
C
लोकबद्ध
श्रीपाल चरित्रम ॥४८॥
:
CCORRC---
कथि। चतुर्भिस्तस्य मित्रों-मित्र ! किं जायते ? तव ॥४॥ प्रतिदिनं शरीरं ते, किं ? क्षीयतेऽथवा तव । शारीरमानसीपीडा, काचिदस्ति ? च हे सखे ! ॥ ५॥ नः सत्यं वद किं तेऽभू-दथ स धवलोऽवदत् ।
भोस सन्मित्राणि ! वो नोऽस्ति, प्रीतिः परम्पराऽऽगता ॥६॥ ततोऽहं भवतामग्रे, वच्मि मन्मानसस्थितं। अभिप्राय परं वार्ता, प्रकाश्या नैव सा बहिः ॥७॥ श्रुत्वेति तद्वचस्तैः स्वीकृतमथाऽवदत्स च।भो मित्राणि ! कुमारोऽय-16 मेकाक्येव नरोऽस्ति च ॥८॥ तस्याने स्त्रीद्वयं चेदं, समृद्धिरियमस्ति च । सर्वं केनाप्युपायेना-स्माभियं । कुमारतः ॥९। यथाऽस्माकं च सर्वेषा-मिष्टसिद्धिर्भवेदतः। तस्य व्यापादनेऽस्माभिः, कर्तव्यः कोऽप्युपायकः ॥१०॥ तेषां मध्यात्तदा चैको, दुष्टो मौनं स्थितः परे । त्रयो नरोत्तमाः प्रोचु-स्तं भोः श्रेष्ठिन् ! वचः श्रृणु ॥११॥ परस्त्रीणां च कस्यापि, धनादिहरणं सतां । न युक्तं सर्वथैवोप-कारिणां तु विशेषतः ॥१२॥ तत्करणे महान् दोष-स्तत्फलमपि दारुणं । अस्ति प्राणिवधादीनां, चिन्तनं नरकप्रदम् ॥१३॥ त्वं यद्येतादृशं घोरं, पापं च चिन्तयिष्यसि श्रेष्टिन तदा तवावश्यं, व्यापादनं भविष्यति ॥१४॥ श्रीपालोऽयं यतो धर्मी, दानी।
॥ परोपकारकः । भाग्यवानस्ति चैतस्मि-श्चत्वं द्वेषं करिष्यसि ? ॥१५॥ तदाऽस्माजलधेः पारं, दुष्करं ते भवि
॥
Jain Educa
t ional
For Personal & Private Use Only
VFinelibrary.org