SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ है प्यतस्तत्रा-गन्तव्यं तूर्णमेव च। सोऽथ ललौ नृपादेशं, गन्तुं च द्विस्त्रिया समम् ॥११२॥ कनककेतुभूपोऽपि, II श्रीपाल वसुतायै वितीर्य च। शिक्षा सम्भाष्य श्रीपालं, जगाम स्वपुरी प्रति ॥११४॥ श्रीपालोऽपि समं स्त्रीभ्यां, लोकवृद्ध चरित्रम् है| सर्ग: ताभ्यो पोते निजे स्थितः । स्वपावें स्थापयामास, धवलश्रेष्ठिनं पुनः ॥११४॥ प्रवहणानि सर्वाणि, चेलुर्म-18 ॥४७॥ हति सागरे । पवनवेगतो देव-विमानानीव खाध्वनि ॥ ११५ ॥ इति श्रीमत्खरतरगच्छालङ्कारहारोपम-संविग्नचक्रचूडामणि-क्रियोद्धारक-परमशासनप्रभावक-श्रीमन्मोहनमुनीश्वरान्तेवास्यनेकशिष्यशिक्षक-श्रीमद्राजमुनिवरविनेय-श्रीमल्लब्धिमुनिविरचिते श्रीपालचरित्रे श्लोकबद्धे श्रीपालरत्नद्वीपागमनादि व्यावर्णनो नाम पञ्चमस्सर्गः । SHIKHARA BACKERASHARE ॥ अथ षष्ठस्सर्गः ॥६॥ धवलोऽथ कुमारस्य, रमणीयप्रियाद्वयं । ऋद्धिविस्तारमालोक्य, जज्वाल निजमानसे ॥१॥ पुनरहोऽयमे* काकी, समं मयाऽऽगतोऽधुना। कीदृशोऽभूत्करोत्येवं, चिन्तां सोऽहर्निशं भृशम् ॥२॥ निद्राऽपि तस्य नायाति, क्षुत्तृषाऽप्यगमत्तदा। तं प्रति वहति द्वेषं, तेन स दुर्बलोऽभवत् ॥३॥ क्षणं पतति शय्यायां, चोत्तिष्ठते तदाऽ ॥४७॥ Jain Educati o nal For Personal & Private Lise Only elibrary.org
SR No.600194
Book TitleShripal Charitram Shloakbaddham
Original Sutra AuthorLabdhimuni
Author
PublisherZaveri Mulchand Hirachand Bhagat
Publication Year1996
Total Pages100
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy