SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ SANSAR है भवतां जलकाष्ठादि, ग्रहणेच्छा भवेद्यदि?॥५६॥ तर्हि चागतमस्त्यत्र, कूलं बब्बरनामकं । तदाजनैः समं श्रेष्ठी, श्रीपाल चरित्रम् ४ | समुत्ततार पोततः ॥५७॥ तीरेऽन्येऽपि समुत्तीर्य, जलाद्यर्थं वनं गताः । तेषां कोलाहलं श्रुत्वा, राजनराः श्लोकबूढ़ ४सर्ग: | समागताः ॥५८॥ तैर्याचितः करः श्रेष्ठि-पापिरन्तु नार्पितः।श्रेष्ठिना तत्करस्तेभ्यः, स्वसैन्यबलगर्विणा | ॥५९॥ परस्परं ततस्तेषां, कलिर्जातश्च ताडिताः। ते धवलभटैस्तेऽथ, पुरे गत्वाऽवदन्नृपम् ॥६०॥ हे राजन् ! | धवलश्रेष्ठि-सुभटैस्ताडिता वयं। तच्छुत्वा भूपतिः क्रुद्धः, ससैन्यस्तत्र चागतः ॥६१॥ धवलसुभटैः सार्द्ध, रणं | चकार भूपतिः । धवलसुभटाः प्राप्य, पराजयं पलायिताः ॥ ६२ ॥ तदा तं धवलं धृत्वा, महाकालनृपाज्ञ या। सैनिकाः पादपे बद्ध्वा, पोतान् रुद्ध्वा परिस्थिताः ॥६३॥ वलमानं नृपं पोते, स्थितान् राजनरान् पुनः। | बद्धं श्रेष्ठिनमालोक्य, श्रेष्ठिभटान् पलायितान् ॥६४॥ श्रीपालः प्राह पोतस्थः, श्रेष्ठिन् ! ते सुभटास्तव । क्व |गता? ये त्वया कोटि-दीनारेण च रक्षिताः ॥६५॥ युग्मम्॥ तच्छुत्वा धवलः प्राह, हे ! कुमाराधुना मम। त्वं तु क्षतोपरि क्षारं, कथं क्षिपसि? सोऽवदत् ॥६६॥ न गतं किमपि श्रेष्ठिन् !, तेऽद्यापि संस्थितोऽस्म्यहं । महा-P॥३३॥ कालं नृपं जित्वा, गृहीतं तेन वस्तु यत् ॥६७॥ पश्चात्तत्सर्वमस्मात्ते-ऽहं दापयामि तर्हि किं । त्वं मह्यं दा JainEducadi ational For Persone & Private Use Only helibrary.org
SR No.600194
Book TitleShripal Charitram Shloakbaddham
Original Sutra AuthorLabdhimuni
Author
PublisherZaveri Mulchand Hirachand Bhagat
Publication Year1996
Total Pages100
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy