________________
पाइअवि-10 न्नाणकहाण
विक्कमाइॐच्चभूवइणो
कहा-७३
॥६॥
तीए दासीहिं सो जोगी विलोइओ । कहियं च तस्स सरूवं नियसामिणीए । तीए आगारिओ सो वि अब्भंतरम्मि गंतूणं दीवगरम्मम्मि गेहम्मि जोगिवेसेणेव आसणम्मि संठिओ, आसणसंठिआए सयलालंकारविराइयाए तीए कहं कहिउँ उज्जओ होत्था । हे दीवग ! एसा पाहाणाओ वि अईव कक्कसा हुंकारं पि न देइ, तेण जइ तुं हुंकारं देसि तइया किं चि कहाणगं वएमि । तया य दीवमंतरट्टिएण वेयालदेवेण तहत्ति पडिवण्णे राया कहं कहिउं पउत्तो । तहा हि-कलासरगामनिवासी नारायणो नाम माहणो कमलानामनियगेहिणिं आणेउं सत्तवारं ससुरघरम्मि गओ । परं सा केण वि कारणेण सा न आगच्छेज्जा। अह अमं वारं तं आणेउं केसवनाममित्तजुत्तेण गच्छंतेण पहम्मि मच्चुंजयनामम्मि तित्थम्मि महेसरस्स पुरओ भणित्था । हे देव ! एयम्मि समये जइ अहं नियप्पियं घेत्तूणं आगच्छिस्सं तइया तब कमलपूझं करिस्साम्मि इअ भणिऊण सो नियभज्जं गिहिऊण तहिं देवकुलस्स पुरओ समेओ मित्तं वयासी । हे मित्त ! महादेवं पणमित्ता जाव आगच्छामि ताव भवया एत्थ च्चिय ठायव्वं ति वोत्तण महादेवमंदिरम्म गंतूण करवालच्छिन्ननियसिरकमलेण महेसरस्स पूअं विहेऊण मयम्मि तम्मि तहिं चेव पडिए, विलंबं विलोइऊण देवकुलमज्झम्मि समागओ केसवो तं तहाविहं बिलोइऊग चिंतेइ-'जइ अहं एवं बालं घेत्तूणं गिहे गच्छामि, तइया अवस्सं इमीए लुद्रेण एएणं मित्तदोहिणा पावेण नियमित्तो निहओ त्ति मम कलंको होहिइ' त्ति तम्मि वि तहेव पडिए दुण्हं पि विलंबेण अच्चंतं भीआ मज्झम्मि गया सा ताणं इमं अवत्थं विलोइत्ता झाएइ, जइ अहं ससुरस्स पिउणो वा गिहं एगागिणी वच्चामि, तया सिच्छायारिणीए एयाए पइ देवरा हय त्ति कलंको होजा तेण मम वि एएसि पिव जुत्तं ति तेण च्चिय असिणा नियं सिरं छिदिउं उज्जयं तं पच्चक्खीहुओ महेसो 'इत्थी हच्चापावं हं न गिण्हेमि' ति वयंतो तक्कराओ असिं अवणेइत्था । कलंककलियाए
|
॥६॥
Jain Education
For Personal Private Use Only
Mr.jainelibrary.org