________________
नरिंद-माहणाईणं, वट्टालावं मणोहरं । सोच्चा तुम्हे जहसत्ति, होह कज्जपरा सया ॥७२॥ एवं वट्टमाणकालीण नरिंद-माहणविउसाण कहा बिहत्तरियमी समत्ता ॥७२॥
पाइअविन्नाणकहाण
विक्कमाइच्चभूवइणो | कहा-७३
॥६३॥
'दाणिणो किंपि अदेयं न सिया' इह विकमाइच्चभूवइणो कहा तीहत्तरियमी ॥७३॥ कटेण लब्धकन्नं पि, विक्कमो चित्तजीविणो। दासी अवाइणि तुट्ठो, 'किं अदिज्जं हि दाणिणो' ॥७३॥
उज्जइणीए नयरीए परदुहभंजणो परिस्थीसहोयरो विक्कमाइच्चो नरवई होत्था। सो एगया रायवाडिगाए वच्चंतो एगं दूरदेसाओ आगयं दूअं पेक्खिऊण 'कत्तो तुं समागओ' त्ति ? पुच्छिन्था । कणगसारपुराओ हं समागओ त्ति तेण वुत्ते 'तत्थ किं पि अच्छरियं तुमए दि,' ति निवेण भणिए सो कहेइ–'देव ! सुणिज्जउ तहिं जं अब्भुयं' । तत्थ कणगसुन्दरस्स रण्णो रमणीवंदसिरोमणी तिलगसिरी सुआ अस्थि । अण्णया मायपियरेहिं विवाहटुं भणिया सा कहेइ-रत्तीर चउरो वारे जो मं बोल्लाविस्सिइ सो मम सामी, अण्णह मम किंकरो भविस्सइ त्ति तन्निण्णयवह सबहिं पहियं समायण्णिऊण बहवो राय-मंति-सेट्टी-सत्थवाह-सेणावइपमुहाणं कुमारा तयटुं समागया, तं अजिणिऊण तीए घरम्मि ते मुंडियमुहा मलिणाणणा इत्थीवेसाहरणा पइदिणं पाणीणं वहेइरे" इअ अहं तहिं अब्भुयं पासित्था ।
इअ अब्भुयनिवेअगे तम्मि सक्कारपुव्वं विसज्जिए ताणं रायाइपुत्ताणं दुक्खं तीए य कुमारीए अहिमाणं निराकरिस्सं ति विक्कमराया नियकिंकर वेयालं देवं मणसि किच्चा कणगसार पुरम्मि समागओ । तत्थ य जोगिवेसेण भमंतो राया रायदुवारम्मि समागंतूण ढक्काए पहारं कासी । अम्हाणं सामिणी जेउं को वि समागओ त्ति तहिं आगयाहिं
॥६३॥
Jan Educationalhalk
For Personal Private Use Only
W
a nesbrary.org