________________
पाइअविन्नाणकहाए
रायपुत्ताण कहा-७०
॥५९॥
सम्मि तइयघडिगा समए चक्कवट्टी महाराओ होहिइ । एयं सोच्चा सव्वे अईव संतुद्वा । रायमहिसी कंठाओ स्यणहारं निक्कासित्ता नेमित्तिअस्स देइ । तओ लहुबंधुणो फलादेसं कहेइ-लहुकुमारस्स एगवीसइमवरिसम्मि समागए जम्मट्रमीए बीयदिणम्मि तइयपहरम्मि मूलीए समारोहणं होही। एवं सुणंताणं सव्वेसिं महादुक्ख संजायं। लहुमहिसीए मुहं नियपुत्तस्स अणिट्ठसवणेण नित्तेअं मिलाणं च जायं । रण्णा पुणो पुणो पुच्छिए वि 'नन्नहा भविस्सई' त्ति रायजोइसिएण वुत्तं । दुण्हं कुमाराणं जम्मपत्तिगाओ सुरक्खियट्ठाणे रक्खिया । 'अणिट्रागमणसवणे जत्तो न मोत्तब्यो एवं वियारित्ता रण्णा लहुरायपुत्तो पढणटुं सत्थाइकलागहणटुं च विउसवरस्स समप्पिओ ! सो विणएण विज्जाओ गिण्हतो धम्मसत्थाइं च भणंतो विउसवरसंसग्गेण धम्मपिओ सइ धम्माराहणपरो सयायारवंतो य संजाओ । जिदभाया उ महाराओ हं भविस्सं ति गव्वेण तह दुज्जणमित्तसमागमेण 'गुणा दोसा य संसग्गेण हवंति इअ वक्त सच्चवितो विव' सो मज्जपाण- धरम्म वारंगणागेम्मि य विलसंतो दिणाई जावेइ । एवं एगवीसइमवरिसम्मि समागयाए जम्ममीए सव्वं नयरं महामहूसवपसंगे आणंदमग्गं संजायं ।
एयम्मि महसवम्मि पवट्टमाणम्मि नरवई सहसा रुग्गो संजाओ, तेण संझाए पहुणो आरत्तियविहाणम्मि अपकलो जाओ। जिद्रकुमारस्स गवेसणम्मि कए सो न लदो । सो य तइया विदेसाओ समागयनट्टणीए नच्चदंसणम्मि पसत्तो आसी, तओ लहरायकुमारो आरत्तियकरणे आविओ । सो अईव सिणेहभत्तिपुव्वयं पहुणो आरत्तियं बिहेह । एयम्मि जम्ममहम्मि पहुणो गुणगाणेण सव्वं रत्तिं नेसी। एगंतकामभोगविलासाइपसत्तेण खीणपुण्णो पहायम्मि रायगेहम्मि समागच्छंतो पायखलणेण पडिओ जिट्ठकुमारो पहुजम्मण महम्मि उच्छालियसुवण्णमुद्दाणं दुण्णि लहीअ । तम्मि चिय कालम्मि
एमाला
Jain Education
For Personal & Private Use Only
jainelibrary.org