SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ पा:अविन्नाणकहा 0 ॥३६॥ भन्नइ उज्जाणे। तओ तं साहुं कयपज्जत्तियं नाऊण तस्स सगासं गओ । धम्मं सोउं भणइ-पव्वयामि जाव 16 सयणं आपुच्छामि । गओ निययं घरं । बंधवे भज्जं च भणइ- जहा आवणे ववहरंतस्स तुच्छो लाभगो, ता | दिवाणंदामा हणीए दिसावाणिज्जं करेमि, दो य सत्थवाहा, तत्थेगो मुल्लभंडं दाऊण सुहेण इट्ठपुरं पावेइ, तत्थ य विढेत्तं धणं न किंचि कहा-६४ गिण्हइ । बीओ न किंचि भंडमुल्लं देइ, पुष्वविढत्तं च लुपेइ, तओ कहेह कयरेण सत्येण सह वच्चामि । सयणेण भणियं पढमेण सह वच्चसु । तेहिं सो समणुन्नाओ बंधुसंगओ गओ उज्जाणं, तेहिं भन्नइ-कयरो सत्थवाहो? । तेण भन्नइ-'नणु परलोगसत्थवाहो एस साहू असोगच्छायाए उबविट्ठो, नियएणं भंडएण ववहरावेइ, एएण सह निव्वाणपट्टणं जामि त्ति एवं वोत्तूण सो पव्वइओ अप्पकल्लाणं तेण च साहियं । उवएसोआहीरीवंचगस्सेह, परलोगसुहावहं । नच्चा नियंसणं तुम्हे, भवेह अप्पसाहगा ॥६५॥ परवंचणम्मि वणिअस्स कहा पणसटिइमी समत्ता॥६५॥ -उत्तरज्झयणसुत्ताओ 'महापुरिस विसयाईव-णेहो भवतारगो होइ' इह देवाणंदामाहणीए छासटिइमी कहा-॥ ६६॥ पवरपुरिसेसु नेहो, खणं पि जाओ भवियजणाणं जो । देवाणंदा विव जह, होइ भवुद्धारगो एत्थ ॥ ६६॥ इह भरहे माहणकुंडगामो आसि, तत्थासि उसहदत्तो नाम माहणवुड्ढो, सो य पासनाहतित्थम्मि सड्ढो जिणमय ॥३६॥ १. अर्जितम्। Jain Education in For Personal & Private Use Only A anbraryong
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy