SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ पाइअविन्नाणकहाए ॥२७॥ Jain EducationCTED पासेइ, पासिऊण नियमइविहवेण पत्थि सिवदेवस्स किवाए य सव्वं लद्धं ति नियमई पसंसेइ । एवं सो वणिओ सिवदेव किवा सुही जाओ । एगया सो विआरेइ - 'मए एगवरेण सव्वं एरिसं लद्धं तया तेण माहणेण तीहिं वरेहिं कियंतं लद्धं होही ? ताणं सरूवदंसणटुं बहवो सिरिमंता माहणा आहविभा, सव्वे अ ते भोयणवत्थाईहिं सक्कारिआ सम्माणिआ य । तह वि ते न दिट्ठा, तओ अण्णनयरम्मि माहणमित्तस्स गवेसणटुं नियपुरिसा वि पेसिआ, तह वि तस्स सुद्धी न लगा । इओ अ सो माहणो तस्स य भज्जा पुत्तो अ सिवदेववरं लद्भूण 'किं मग्गियन्वं' ति वियारंता दोहग्गदोसेण किंपि इटुं अपासमाणा तओ निग्गच्छिऊण भिक्खावित्तीए आजीविगं कुर्णता गामाओ गामं अडमाणा छमासपज्जेते एगम्मि नयरे समागया । तत्थ एगस्स वडरुक्खस्स हिदुम्मि निवासो विहिओ । माहणो तस्स य पुत्तो भिक्खणत्थं नयरम्मि निग्गया तइआ गामम्मि महूसवपसंगो होत्था, तेण सव्वाओ इत्थीओ विहसिअसब्वंगीओ गाणं कुणंतीओ महूसवसुहं अणुहवंतीओ विहरंति । सा माहणी तारिसीओ तीओ दट्ठूणं तीए वि वत्थाभूसणभूसिअ - सुंदररूवजोव्वणजुत्तसुंदरीभवणिच्छा जाया, मणदुब्बलत्तणेण विम्हरिअ पइनेहाए तीए सिवदेवो पत्थिओ - हे सिव ! तुम पुव्वं वरेण दिण्णेण अहुणा वसणालंकारभूसियंगी सोलेसवारिसिई सुंदरी हं होज्जा । तक्खणं तेण देवेण मग्गियानुसारेण सब्वजुवईवुंदाओ वि सुंदरंगी सुंदरी कया । तया तस्स नयरस्स नरिंदो संतेउरो नयरीसोहा दंसण निग्गओ होत्था, सो तत्थ आगओ समाणो तं सुंदरि पासिऊणं तीए रूवम्मि अच्चतासत्तो जाओ, सा वि तं पेक्खित्ता १ षोडशवार्षिकी For Personal & Private Use Only 0001 माहणकुईबस्स कहा- ६२ ॥२७॥ Ajainelibrary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy