________________
पाइअविन्नाणकहाण
माहणकुडं
बस्स कहा-६२
॥२६॥
भरिऊणं समुद्दम्मि निग्गओ, अणेगदीवेसुं कयविक्कयं कुणंतो एगया उदहिमज्झथिअ सुण्णदीवम्मि समागओ, तत्थ एगाए पीठिगाए उवरिं पासाणनिम्मियं जंतमइअं आसारूढं जणं पासेइ, सो दाहिणभुयाचालणेण तहिं आगच्छमाणे जणे निवारेइ, तेण एयम्मि दीवम्मि मरणभएण के वि न आगच्छेइरे । सो वणिअओ सिवदेव वरेण निब्भओ संतो तत्थ आगंतूणं आसारोहं पासेइ, तस्स हिट्ठम्मि लिहिअ-अक्खरपंतीओ वाएइ, तत्थ एवं लिहिअं-जो सीसं छिंदेज्जा सो धणं पावेज्जा । सो एवं वाइऊण एवं निच्चयं कुणेइ-एसो आसारोहो हत्थचालणेण आगच्छंते जणे निवारेइ, जो मत्थयं छिंदेज्जा सो दव्वं लहेज्जा, अणेण नज्जइ 'एसो जंतमइओ आसारोहो अत्थि, अओ अंतो विवरं होही, जओ जंतपयोगेण हत्थं चालेइ । सीसच्छेदणक्खरेण वियाणिज्जइ, अस्स च्चिअ आसारोहस्स सीसं छेययणीअं, अण्णहा इह आगओ जणो नियसीसच्छेदणेण कहं धणं पावेज्ज ? एवं मणंसि निण्णयं किच्चा सो असिणा आसारोहस्स सीसं छिदेइ, तओ सो पासाणमइओ आसो अवसरिओ, तत्थ य विवरं दळूणं अब्भंतरम्मि सो पविट्ठो । तेण तहिं कोडिसंखं धणं दिटुं, वियारिअं च सिव देवप्पहावेण मए एयं लद्धं । सव्वं तं धणं पवहणम्मि आरोविऊण 'अलं वावारेण' त्ति चिंतिऊण नियनयरे समागओ। एवं सो वणिओ सिवदेववरेण महासमिद्धिमंतो नयरजणमाणणीओ य संजाओ, कास वि धणिअस्स कण्णा वि तेण परिणीआ, कमेण तिण्णि पुत्ता जाया, तस्स गेहम्मि पुत्तवहूओ वि समागया, तओ वसण, मालगत्तयभूसियो पासाओ निम्मविओ, वहुआई गोधणाई पि संचिणिआई, एवं सो सिव देवदिण्णवरप्पहावेण तिमालगस्स पासायस्स बीअमालगमज्झभागे सुवण्णकलसीए तक्कं कुणंति मज्झमपुत्तवहुं
१ शोर्षम् ।
॥२६॥
Jain Education
For Personal & Private Use Only
d.jaineDrary.org