________________
पाइअविन्नाणकहाणी
णिदियं न पायच्छित्तं चिण्णं । दिवसेसु बच्चंतेसु अकालमच्चुणा मरिऊण णमोक्कारेण जोइसियाण मज्झे किंचिऊणपलियाउओ देवत्ताए उव- वण्णो । तत्थ वि भोगे भुंजिऊण चंपाए दाहिणदिसाए रणम्मि रण्णुंदुरसुंणरीए
1रण्णुदुरस्स
कहा-५८ कुच्छिसि उंदरत्तणेण उबवण्णो, कमेण च जोव्वर्ण पत्तो समाणो अणेगरण्णुंदुरसुन्दरीए सह रममाणो अच्छिउं पबत्तो। एगया बाहिरं उवगयस्स तस्स समवसरणकुसुमवुढिगंधो आगओ तेण अणुसारेण अणुसंरतो तहाविह कम्मचोइज्जमाणो
॥१०॥ एत्थ समवसरणे संपत्तो, मह वयणं च सोउं समाढत्तो । जीवाइपयत्थे सुणेतस्स साहुलोगं च पेच्छंतस्म, ईहापोहं कुणंतस्स, एरिसवयणं णिसुयपुव्वं पुणो एयं वेसं अणुभूयपुव्वं ति चिंतयंतस्स तस्स कम्मखओवसमेण जाईसरणं उबवण्णं । 'अहं संजओ आसि, पुणो जोइसिओ देवो, पुणो एस रणुदुरो जाओ त्ति । एवं सुमरिउण अहो ! एरिसो णाम संसारो त्ति, जेण देवो वि होऊण तिरिय जाईए अहं उबवण्णो त्ति, ता भगवओ पायमूले गंतूण भगवंतं वदामि, पुच्छामि च किं मए उंदुस्तणं पत्तं, वा पाविहामि इओ अग्गे त्ति चिंतयंतो एस मम सयासं आगओ सबहुमाणो त्ति, (थुणिऊण) थुणिउ समाढत्तोभगवं ! जे तुह आणं, तिहुयणणाहस्स कहवि खंडंति । ते मूढा अम्हे विव, दूरं कुगईसु वियरंति ॥
ता भगवं ! किं पुणो मए कयं ? जेणाहं एरिसो जाओ मि' एवं एसो पुच्छइ । तित्थयरो आह-भो ! भो ! महासत्त ! तम्मिकाले तए चिंतियं 'जह रण्णुदुरा धण्ण' त्ति तेण नियाणसल्लदोसाणुभावेण देवत्तणे वि रण्णुंदुरत्तणे आउयगोत्ताई णिबद्धाइं । एत्थंतरे गणहरेण भगवं पुच्छिओ, भगवं ! किं सम्मदिट्टीजीवो तिरियाउयं बंधइ ण वत्ति । भगवया भणियं च 'सम्मदिट्ठी जीवो तिरियाउयं वेदेइ, ण उण बंधइ । भण्णइ य
Jain Educaton International
For Personal & Private Use Only
www.jainelibrary.org