________________
पाइअविन्नाणकहाण
॥९॥
सो रणम्मि विणिवाइओ, विंझपुरं विणटुं, गट्ठो परियणो, कोसलनरिंदो चंडो, बालो पुत्तो अपरियणो, ता नत्थि | रज्जासा । अह उण एत्थ पत्तकालं तं करेमि, जेण पुणो वि ण एरिसीओ आवईओ पावेमि त्ति । सव्वहा तुम जं
करण्णुंदुरस्स आदिससि तं चेय करेमि' त्ति । तओ पवत्तिणीए भणियं-वच्छे ! जइ एवं ते निष्छओ, तओ एसो ताराचंदो पुत्तो कहा-५८ आयरियाणं समप्पियब्वो । तुम पुण अम्हाणं मज्झे पव्वयाहि त्ति, एवं कए सव्वसंसारवासदुक्खं छिण्णं होहिइ त्ति । तीए तह त्ति पडिवणं । ताराचंदपुत्तो भगवओ अणतजिणवरतित्थे अणुवट्टमाणे मुणंदस्स आयरियस्स समप्पिओ, तेण बि सो जहाविहिणा पव्वाविओ, सा वि दिक्खिया । तओ किंचि कालंतरं अइक्कंतं जोव्वणवसविलसंतरायपुत्तसहावो सग्गाइसत्थ-नट्ट-वाइ- याइविलासो उम्मग्गं काउं आढत्तो। तओ आयरिएण पण्णविओ, भणिओ गणावच्छेएण सासिओ उवज्झाएण, साहुजणेण सण्णविओ, एवं चोइज्जमाणो य ईसि परिणामभंगं काउमाढत्तो । एगया आयरिया बाहिरभूमिं गया, सो च पिट्टओ गओ, तत्थ च तेण वर्णमि कीलंता रण्णुंदुरा दिदा । तओ चिंतिअं तेण-अहो ! धण्णा इमे, पेच्छ, खेलंति जहिच्छाए, फरुसं णेब सुणंति, णेव पणमंति, हिययरुइयं वियरंति । अम्हाणं पुण परायत्तजीवियाणं मयसमं जीवियं, जेण एक्को भणेइ-एवं करेहि, अण्णो पुणो अण्णं करेसु, इमं भक्खं, इमं अभक्खें, एत्थ पायच्छित्तं, एवं आलोएसु, वंदणं विणयं कुणसु पडिक्कमसु । ता सव्वहा एक्कंपि खणं नत्थि उसासो, तेण ॥२॥ अम्हेहिंतो रण्णुंदुरा धण्णा इअ चिंतयंतो वसहिं उवगओ । तारिसं नियाणसल्लं तेण गुरूणं (पुरओ) न आलोइयं, न १.विगतश्रमा। २. परुषम् ।
Jan Education Intemational
For Personal & Private Use Only
www.jainelibrary.org