SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ पाइअविन्नाणकहाण रण्णुदुरस्स कहा-५८ ॥७॥ एसो जो तुह पासेण, मूसगो एइ धूसरच्छाओ। संभरिय पुव्वजम्मो, संविग्गो णिब्भरपयारो ॥१॥ मह दंसणपरितुट्टो, आणंदभरंतवाहनयणिल्लो । 'तडवियकण्णजुयलो, रोमंचुच्चइय-सव्वंगो ॥२॥ अम्हाणं सव्वाण वि, पढमं चिय एस पावरयमुक्को। पाविहिइ सिद्धिवसहि, अक्खयसोक्खं अणाबाहं ॥ एवं भगवया भणियमेत्ते सयलसुरासुरनरवरिंदाणं दिट्ठीओ रण्णुंदुरस्स उवरिं निवडिआओ, सो य आगंतूण भत्तिभरनिभरो भगवओ पायवीढ-संसिओ महियलढवियमत्थओ 'किं किंपि णियभासाए भणिउं पवत्तो । तियसनाहेण च भणियं-भगवं ! महंतं मम कोऊहलं जं एसो अहमतुच्छजाइओ रणथलीनिवसिरो रण्णुंदरो सब्वाणं चेव अम्हाणं पढमं सिद्धिसिरिं (पुरिं) पाविहिइ त्ति कहं वा इमिणा थोवकम्मेण होइऊण एसा खुद्द जाई पावियत्ति ? भगवयाभणियं-विंझो नाम महीहरो अन्थि, तस्स कुहरे विझवासो नाम संनिवेसो, तत्थ महिंदो नाम राया, तस्स तारा णाम महादेवी, तीए पुत्तो ताराचंदो अदुवरिसमेत्तो। एयम्मि अवसरे कोसलेण रण्णा ओ*क्खंदं दाऊण तं संणिवेसं अक्कंतं । तहिं निग्गओ महिंदो जुज्झिऊं पयत्तो, जुझंतो च विणिवाइओ। हयं सेण्णं पलाइऊ पयत्तं, सव्वो च जणो जीवसेसो पलाइओ, तया तारा वि महादेवी तं पुत्तं ताराचंदं अंगुलीए लाइऊण जणेण समयं पलायमाणी च भरुयच्छं णाम नयरं तत्थ संपत्ता । तओ तत्थ वि कस्स सरणं पवज्जामुत्ति ण जाणए, कयाइ वि कस्सइ खलजणस्स मुहं न दिटुं, तओ तण्हा-छुहापरिस्समुब्वेय-वेवमाणहियया कत्थ वच्चामि, कत्थ न वच्चामि, किं १. बाप्पः-अश्रु । २. ततः-विस्तीर्णकर्णयुगलः । * अवस्कन्दम्-सैन्येन नगरवेष्टनम् । ॥७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy