________________
पाइअविन्नाणकहाण
रण्णुदुरस्स कहा-५८
॥७॥
एसो जो तुह पासेण, मूसगो एइ धूसरच्छाओ। संभरिय पुव्वजम्मो, संविग्गो णिब्भरपयारो ॥१॥ मह दंसणपरितुट्टो, आणंदभरंतवाहनयणिल्लो । 'तडवियकण्णजुयलो, रोमंचुच्चइय-सव्वंगो ॥२॥ अम्हाणं सव्वाण वि, पढमं चिय एस पावरयमुक्को। पाविहिइ सिद्धिवसहि, अक्खयसोक्खं अणाबाहं ॥
एवं भगवया भणियमेत्ते सयलसुरासुरनरवरिंदाणं दिट्ठीओ रण्णुंदुरस्स उवरिं निवडिआओ, सो य आगंतूण भत्तिभरनिभरो भगवओ पायवीढ-संसिओ महियलढवियमत्थओ 'किं किंपि णियभासाए भणिउं पवत्तो । तियसनाहेण च भणियं-भगवं ! महंतं मम कोऊहलं जं एसो अहमतुच्छजाइओ रणथलीनिवसिरो रण्णुंदरो सब्वाणं चेव अम्हाणं पढमं सिद्धिसिरिं (पुरिं) पाविहिइ त्ति कहं वा इमिणा थोवकम्मेण होइऊण एसा खुद्द जाई पावियत्ति ? भगवयाभणियं-विंझो नाम महीहरो अन्थि, तस्स कुहरे विझवासो नाम संनिवेसो, तत्थ महिंदो नाम राया, तस्स तारा णाम महादेवी, तीए पुत्तो ताराचंदो अदुवरिसमेत्तो। एयम्मि अवसरे कोसलेण रण्णा ओ*क्खंदं दाऊण तं संणिवेसं अक्कंतं । तहिं निग्गओ महिंदो जुज्झिऊं पयत्तो, जुझंतो च विणिवाइओ। हयं सेण्णं पलाइऊ पयत्तं, सव्वो च जणो जीवसेसो पलाइओ, तया तारा वि महादेवी तं पुत्तं ताराचंदं अंगुलीए लाइऊण जणेण समयं पलायमाणी च भरुयच्छं णाम नयरं तत्थ संपत्ता । तओ तत्थ वि कस्स सरणं पवज्जामुत्ति ण जाणए, कयाइ वि कस्सइ खलजणस्स मुहं न दिटुं, तओ तण्हा-छुहापरिस्समुब्वेय-वेवमाणहियया कत्थ वच्चामि, कत्थ न वच्चामि, किं १. बाप्पः-अश्रु । २. ततः-विस्तीर्णकर्णयुगलः । * अवस्कन्दम्-सैन्येन नगरवेष्टनम् ।
॥७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org