________________
पाइअविन्नाणकहाए
॥१३१॥
Jain Education International
यहिं एवं तज्जंति - 'भो वच्छ ! पवरकुलवड्ढिओ तं सि, तह य सुगुरुणा तं दिक्खिओ सि, अओ एवंविहस्स तुह निंदियत्थकारित्तणं अजुत्तं' एवं महुरगिराए वारिज्जतो वि जाव दुच्चरियाओ न विरमेइ ताव निट्टर गिराए तेहिं भणिओ - ' रे दुरासय ! जइ इयाणि दुट्टचेट्ठिअं काहिसि, ता गच्छाओ निच्छुभिस्सामो' । एवं तज्जिओ रुट्ठो सो साहूणं मारणनिमित्तं सयलमुणिजणजोग्गभायणंमि उग्गं विसं पक्खिवेइ । अह समए जाए जइणो पियणत्थं जाव तं जलं गिति तावतग्गुणट्ठाए देवयाए भणियं - 'भो भो समणा ! एत्थं जले तुम्ह दुट्ठसिस्सेण रुद्देण विसं खित्तं, ता एवं मा पिविज्जाह' । एवं सोच्चा समणेहिं तेण दुट्टुसिस्सेण समग्गं तं जलं तब्वेलं चिय तिविहं तिविहेणं वोसिरियं ।
अह सो मुणिमारणपरिणामज्जिय-पयंड-पावभारो तज्जम्मे चिय अच्चंत तिव्वरोगाउलदेहो उज्झियजिणिददिक्खो बहुपावकम्मभरो परगेहेसुं भिक्खावित्तीए जीवंतो, जणेण पव्वज्जापरिभट्ठो अदट्ठव्वो दुट्ठचेट्ठो सो एसो' त्ति कित्ति - तो अट्टदुहट्टोवगओ पर पए रद्दज्झाणज्झाई मओ संतो सव्वपुढवीणं पायोग्गपावबंधेकहेउभूयासुं अच्चंत खुद्द निंदियतिरिक्खजोणीसरूवासुं पत्तेयं पत्तेयं एगंतरियासुं अंतरगईसुं आहिंडिय आहिंडिय जहक्कमं धम्माइयासुं सत्तसु वि नरयपुढवीसुं कयउक्कोसाउनिबंधो नेरइयत्तणेण उप्पन्नो, तत्तो जलथलखहयरजोणीसुं बि-ति- चउरिंदियजाईसुं अइवहुसो जाओ । तत्तो जलजला - निल- पुढवीसुं असंखकालं, उप्पन्नो, एवं वणस्सइयंमि अनंतं कालं, तओ बब्बर - मायंगभिल्ल-चम्मयररयगपमुहेसुं दुक्खजीवी सव्वत्थ वि बहुसो संवसिओ । कहिं सत्थदारिओ कहिं पि लेट्टुचूरिओ कहिं पि रोगदूमिओ कहिंपि विज्जुझामिओ एवं कर्हिपि कहिंपि धीवराहओ जायदाहगो अग्गिदड्ढो गाढबद्धो गन्भसाविओ सत्तुमारिओ जंतपीलिओ सूलकीलिओ वारिवूढो गड्डछूढो य सो महादुहं सहंतो मच्चुणो मुहं संपत्तो । इय भूरिभवपरं परदुक्ख सहणुप्प-
For Personal & Private Use Only
खुड्डगमुंणिणो
कहा- १०१
॥१३१॥
www.jainelibrary.org