________________
पाइअवि
न्नाणकहा
लसणंतकुमा रचक्किणो कहा-९७
॥११९॥
लच्छीगमणसंबंधो तेहिं साहिओ। तओ रण्णा सो आहविओ । वुत्तं च अस्स सेद्विणो तुमए सिरी गहिया, तं पच्छा अप्पेसु । सो आह-राय ! मए अस्स सिरी मुहा गहिया नत्थि, जओ मए अस्स कण्णा नासिगा य दिण्णा, तेहिं सिरी गहिया । मम कण्णनासिगाओ दाऊणं पच्छा लच्छि गिणिहत्ता एसो गच्छउ। तओ राया बयासी सेट्रि! इमस्स जं तुमए गहियं तं अप्पाहि । तओ सेट्ठी तं दाउं असमत्थो संतोसं धरिऊणं गिहं आगओ। एवं तेणं धुत्तेण सिरिनिमित्तं छेय-भेयणाई सहित्ता सो सेट्रिओ वंचिओ त्ति । धुत्त-धणियसेट्ठीण, सुणिय सु-कहाणगं । विणिओगं सुपत्तंमि, लच्छीए कुण सव्वहा ॥९॥ धणलुद्धस्स धुत्तस्स छण्णउइयमी कहा समत्ता॥९६॥
-पबंधपंचसईओ
थोवेण निमित्तेण बुज्झमाणसणंतकुमारचक्किणो सत्ताणउइयमी कहा-९७ थोवेण वि निमित्तेणं, बुझंति केइ सन्नरा । सणंतचक्कवट्टिस्स, इहोदाहरणं जहा ॥९॥
गयपुरनयरंमि सणंतकुमारो चक्कवट्टी महाराया होत्था । सो अईव रूववंतो छक्खंडभरहरज्जं पसासेइ । एगया सोहम्मसहाए सक्को देविंदो सणंतकुमारचक्कवट्टिणो रूवं बहुं सिलाहित्था,-वुत्तं च एएण समो अन्नो कोवि भूयलंमि रूववंतो नत्थि । तओ इंदवयणं असदहंता दुवे विजय-विजयंतदेवा तक्कोऊहल्लाबलोयण8 माहणरूवा होऊणं गयपुरनयरं समागया । एयंमि समए सिणाणकरणवेलाए आसणसंठिअं आभूसणरहियं सुगंधितेल्लेण संलित्तंग सणंत
W
॥११९॥
La
c ation Interations
For Personal Private Use Only
rainelibrary.org