________________
पाइअविनाणकहाए
॥९०॥
Jain Education Int
संसारस्स असारयाए वरदत्तस्स पंचासीइयमी कहा ॥ ८५ ॥
असारो एस संसारो, जत्थ कीसंति जंतुणो । अक्खाणं वरदत्तस्स, रम्ममिहं नियंसणं ॥ ८५ ॥
कोसंबीनयरीए महीवालो नार्म भूवो, एगया महोदयगुरुणो समीवम्मि धम्मं सुणिउं उवविट्ठो । तया धम्मदेसणं कुणतेण गुरुणा हसियं । तइया राया वयासी भयवं ! भवया कहं हसियं ?, हासं तु साहूणं न समुइयं । तिकालनाणी गुरु वएइ – लोगबोहट्टं । राया पुच्छित्था- कहं लोगबोहो होज्जा । गुरू साहेइ - एयाओ समलिगाओ ि वोत्तूर्ण तीए सरूवं कहेइ-इह भरहखंडे सिरिपुरनयरम्मि घण्णो सेट्ठी, तस्स सुंदरी भज्जा हो था । सा परपुरिसरत्ता होसी । तीए य उववई चंदो एगया तं कहेइ- सुंदरि ! अज्जपभिई तुमए मम पासम्मि न आगंतव्वं । अहं तु पियाओ भूवाओ य बीमि । सुंदरी वएइ भीई न कायव्वा, अहं तहा काहं, जह पियहणणेण अम्हाणं भयं न होहिइ । अन् ती दुमज्झम्मि विसं खिवित्ता भत्तुणो विणासं महेइ । पिओ जेमणाय उवविट्ठो । सा य अन्नं परिवेसिऊणं दुद्धाणयणट्टं गिहमज्झे गया ताव सप्पेण डक्का | भत्तुणा ओसढाई कयाई पि तीए गुणो न संजाओ । भज्जा मया । धण्णो रुविउं लग्गो | लोगेहिं वृत्तं -भज्जाए मयाए कायरो चिय रुवेइ, न सत्तसीलो साहसी । तओ कमेण सो सोगरहिओ जाओ । तस्स मया भज्जा सद्द्लो होत्था । घण्णो उ संजमं घेत्तणं दुक्करं तवं तवंतो विहरमाणो एगया वणम्मि संठिओ । तहिं पुव्वभववइराओ सो बग्घो तं हणित्था । सो समभावजुओ रिसी अच्चुयसग्गम्मि देवो होथा । वग्घो उ तुरियनिरयम्मि समुप्पन्नो । सो धण्णजीवो देवो सग्गाओ चवित्ता चंपाए नयरीए दत्तसेट्टिणो वरदत्तो नाम १ हास्यम् । २ दष्टा । ३. शार्दूलः - व्याघ्रः ।
For Personal & Private Use Only
वरदत्तस्स कहा- ८५
118011
Jainelibrary.org