SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ पाइअविनाणकहाए ॥९०॥ Jain Education Int संसारस्स असारयाए वरदत्तस्स पंचासीइयमी कहा ॥ ८५ ॥ असारो एस संसारो, जत्थ कीसंति जंतुणो । अक्खाणं वरदत्तस्स, रम्ममिहं नियंसणं ॥ ८५ ॥ कोसंबीनयरीए महीवालो नार्म भूवो, एगया महोदयगुरुणो समीवम्मि धम्मं सुणिउं उवविट्ठो । तया धम्मदेसणं कुणतेण गुरुणा हसियं । तइया राया वयासी भयवं ! भवया कहं हसियं ?, हासं तु साहूणं न समुइयं । तिकालनाणी गुरु वएइ – लोगबोहट्टं । राया पुच्छित्था- कहं लोगबोहो होज्जा । गुरू साहेइ - एयाओ समलिगाओ ि वोत्तूर्ण तीए सरूवं कहेइ-इह भरहखंडे सिरिपुरनयरम्मि घण्णो सेट्ठी, तस्स सुंदरी भज्जा हो था । सा परपुरिसरत्ता होसी । तीए य उववई चंदो एगया तं कहेइ- सुंदरि ! अज्जपभिई तुमए मम पासम्मि न आगंतव्वं । अहं तु पियाओ भूवाओ य बीमि । सुंदरी वएइ भीई न कायव्वा, अहं तहा काहं, जह पियहणणेण अम्हाणं भयं न होहिइ । अन् ती दुमज्झम्मि विसं खिवित्ता भत्तुणो विणासं महेइ । पिओ जेमणाय उवविट्ठो । सा य अन्नं परिवेसिऊणं दुद्धाणयणट्टं गिहमज्झे गया ताव सप्पेण डक्का | भत्तुणा ओसढाई कयाई पि तीए गुणो न संजाओ । भज्जा मया । धण्णो रुविउं लग्गो | लोगेहिं वृत्तं -भज्जाए मयाए कायरो चिय रुवेइ, न सत्तसीलो साहसी । तओ कमेण सो सोगरहिओ जाओ । तस्स मया भज्जा सद्द्लो होत्था । घण्णो उ संजमं घेत्तणं दुक्करं तवं तवंतो विहरमाणो एगया वणम्मि संठिओ । तहिं पुव्वभववइराओ सो बग्घो तं हणित्था । सो समभावजुओ रिसी अच्चुयसग्गम्मि देवो होथा । वग्घो उ तुरियनिरयम्मि समुप्पन्नो । सो धण्णजीवो देवो सग्गाओ चवित्ता चंपाए नयरीए दत्तसेट्टिणो वरदत्तो नाम १ हास्यम् । २ दष्टा । ३. शार्दूलः - व्याघ्रः । For Personal & Private Use Only वरदत्तस्स कहा- ८५ 118011 Jainelibrary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy