________________
पाइअविन्नाणकहा ए
॥८०॥
Jain Education monal
इह पढमदाणदुगस्स मोक्खफलं वृत्तं, तह य अणुकंपाइदाणत्तयस्स सुहभोगाइफलं दंसियं ति । एगया वीसलनरवई जगडूण पट्टणपाससंठियसत्तागारम्मि गओ, तहिं वीससहस्समिए नरे जिममाणे दट्ठूणं राया जगडूसाहुं पह वयासी—–अन्नं तुव इहयं अत्थु, घयं तु मम परिवेसिज्जउ । तहा कए घयम्मि निट्ठियम्मि वीसलराएण तेल्लं परिवेसि - ज्जइ । जगडूसाहू नियसत्तागारम्मि घयं परिवेसित्था, तह राया जगडूपासाओ जी जी करावेइ, तं सोन्चा को विचारणो वएइ
वीस ! तुं विरूवं करेइ, जगडू करावेइ जी जी । तुं जमावेइ तेलसुं, सो उ जमाव घीइ ॥ जगडूसाहू पइदिणं समुझ्यट्ठाणम्मि उवविसिऊणं जहिच्छं दाणं दासी, तहिं काओ लज्जावतीओ कुलंगणाओ पयर्ड दाणं घेत्तुं न तरेइरे । ताणं पच्छन्नभावेण दाणाय पुरओ जवणियं बंधिऊणं दाणं देह, जेण ताओ जवणियाए अब्भंतरम्मि हत्थं पक्खित्ता दाणं गिण्हेज्जा । एगया वीसलराओ नियैपारद्धपरिक्खणङ्कं वेसं परावत्तिऊणं एगागी तहिं गओ, पडब्भंतरम्मि नियहत्थं पक्खिवेइ । जगडूसाहुणा सुहलक्खर्णकियं करं पासिऊणं वियारियं जगलोगपूयणीयस्स कासइ नरवइणो एसो करो दीसह, दइव्वजोगेण को वि एसो विवत्तीए पडिओ अस्थि । तओ जावज्जीवं एसो सुही होज्जा तहा विहेमि, एवं वियारिता नियहत्थाओ मणिमइयमुद्दिगं निक्कासित्ता तस्स करम्मि अप्पित्था । तं पासिऊणं भूवो अच्छे रं पत्तो, खणेण तेण वामकरो वि जवणियब्भंतरम्मि खित्तो । तया वि जगडू तम्मि हत्थम्मि बीयं मुद्दिगं दासी । सो नरिंदो दुवे मुद्दिगाओ घेत्तूण नियपासायम्मि गच्छित्था, बीयदिणम्मि जगडुं आहविऊणं 'इमं किं अस्थि' एवं वोणं
१ - निजप्रारब्ध - निजपूर्व कर्म ।
For Personal & Private Use Only
जगडू
साहुणी कहा-८१
॥८०॥
w.jainelibrary.org