________________
पाइअविन्नाणकहाणी
जगडूसा
हुणो | कह -८१
॥७९॥
संवच्छरम्मि १३१५--१३१६-१३१७ वरिसत्तयम्मि दुक्कालं जाणिऊणं भासासमीईए जगडूसाह जाणाविओ । तओ जगडू गामम्मि गामम्मि पुरम्मि पुरम्मि य वणियपुत्ते पेसिऊण धण्णमूढग--लक्खपमाणे संगाहवित्था । तओ दुक्कालसमए समागए दुवालसाहियसय--११२ महासत्तागारा मंडिया, तेसुं च मणूससहस्साणं दस पण्णासं-पंचलक्खं जेमेह । तम्मि समयम्मि धणं विणा रायाणो वि दुहिया जाया । तओ जगडूसाहू वीसलदेवस्स रण्णो अधण्णमूढगसहस्साई देइ । हम्मीरभूवस्स बारस मूढगसहस्साई अप्पित्था । इओ य गीजणीसुलत्ताणो जगडू समीवम्मि धण्णं मग्गिउं समागओ। तइया जगडू तस्स सम्मुहं गओ। सुलत्ताणेण वुत्त-को जगडू ? । जगडू पाह-हुं जगडू म्हि । तओ मुलत्ताणो वयासीअणेण दाणेण तुं 'जगपिआ सि' तुमए धण्णदाणाओ जगं उद्धरियं । तओ सुलत्ताणेण धण्णं मग्गियं । जगडू पाह गिहिज्जउ । तओ कोट्ठागारम्मि 'रंकनिमित्त' ति अक्खराइं पेक्खित्ता सुलत्ताणो कहित्था--अहं पच्छा गच्छामि जओ रंकनिमित्तं धण्णं न गहिस्सामि । तओ जगडू रंकनिमित्तवइरित्तं एगवीसमूढपमियं धण्णं सुलत्ताणस्स दाही । वुत्तं च
अट्ठ य मृढसहस्सा, वीसलरायस्स बार हम्मीरे । इगवीसा सुलत्ताणे, दुब्भिक्खे जगडुसाहुणा दिण्णा ॥ दानसाला जगडूतणी, दीसे पुढवी मुझार । नवकारवालि मणि अडी, ते पर अलगा चार ॥
इह पत्तापत्तवियारं विणा अणुकंपादाणं दायब्वमेव, जओ सिरिमहावीरपहू-किवाए दीणस्स माहणस्स देवदूसवत्थद्धं दासी । एयं न पावनिबंधणं वियाणियब्वं, किंतु गुणंतरलाहजणगं ति सत्थंतरम्मि कहियं । तओ अणुकंपादाणं दायव्वं चिय । सत्थम्मि पंचविहदाणं कहियं
अभयं सुपत्तदाणं, अणुकंपा उचिय-कित्तिदाणं च । दोहि मोक्खो भणिओ, तिन्नि य भोगाइयं दिति ॥ १. महादानशालाः ।
॥७९॥
Jan Education
!
For Personas Private Use Only
M
aineterary.org