SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ARRA दृष्टया दृष्टः। अथ त्वं वंशं निर्मलीकुरु"। श्रीगुप्तोऽपि रुदन्नाह-"आम तात बहु किं कथयामि । मया कष्टान्यनेकपक भुक्तानि । गुरूपदेशेन श्रीशत्रुञ्जयतीर्थे गत्वा बहूनि तपांसि तप्तानि । अथाद्य प्रभृति अविश्वासो मदीयः क्वापि न कार्य | | एव । अथ मया गुरूपदेशात् श्रीजैनधर्मोङ्गीकृतः । पापैरलं" । ततः सार्थेशः पुत्रेण सह पुरे ययौ । पार्थिवस्य श्रीगुप्तवृत्तान्तो निवेदितः । श्रीगुप्तो नृपाज्ञया स्वपुरेऽवसत् । सामायिकावश्यकपोपधादीनि धर्मकृत्यानि कुरुते । बहूनि वर्षाणि जातानि । सर्वत्र यशो विस्तृतं । अन्यदा निशान्ते सामायिकं कृत्वा नमस्कारं स्मरति, तदा मुरः कोऽपि प्राग्भवमित्रं समायातः-'भोः श्रीगुप्त | त्वं धर्म कुरु सप्तमे दिवसे तव मृत्युभविष्यति' इत्युक्त्वा सुरो दिवि गतः । श्रीगुप्तोऽपि जिनं पूजयित्वा प्रान्ते व्रतमग्रहीत् । अनशनं कृत्वा नमस्कारपरायणो विपद्य दिवं गतः। क्रमात्सिद्धिं यास्यति । अतः कारणाद् भोः पल्लीश ! महापापी पापत्यागात् ध्यानदानतपःप्रभावात्सद्गतिं प्राप्नोति । भोः पल्लीश ! संसारोसार एव । सर्वेपि जीवाः स्वार्थवल्लभाः सन्ति । परंतु कोऽपि | कस्यापि नैव । संसारसुखं परिणामे मधुबिन्दुसदृशमस्ति" । पल्लीशेनोक्तं-'मधुबिन्दुसदृशं तत्कथं?' । श्रीपार्श्वप्रभुणोक्तं | " शृणु, यथा कोऽपि नरोष्टव्यां यत्र तत्र भ्रमति । वने म्रमन् एकेन गजेन दृष्टः । स गजस्तं हन्तुं प्रधावितः। स नरो नष्टः। लायत्र यत्र नरो याति तत्र तत्र पृष्टिलग्नः स धावति । क्रमेण पलायन् वटं दृष्ट्वा तत्र चटितः। तत्र वटजटा प्रलंबमानाऽस्ति । मस तां वटजटामवलंब्य स्थितः । तत्र कूपमध्येऽजगरदयं विकाशवदनं समस्ति । चत्वारो भुजंगमा विकरालवक्त्राः सन्ति । तत्र ॐावटजटायां उच्चैर्महान्मधुपूपकोऽस्ति । ततः स्थानान्मक्षिकाः समुड्डीय तस्य शरीरे चटचटान् ददति । मृषकद्वयं सितासितं वटजटां दन्तर्छिनत्ति । गजराजो वटं पातयति । तदा स नरः शनैः शनैर्वटजटया समुत्तीर्य वटजटायामवलंय कृपमध्ये प्रलंबमानः स्थितोऽ १६॥ ॐ en Education Interations For Personal & Private Use Only
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy