________________
चरित्र
"स्त्री नदीवत्स्वभावेन चपला नीचगामिनी । उद्धृत्ता च जडात्मासौ पक्षद्वयविनाशिनी ॥१॥" ___ तं श्लोकं सा कन्या वाचयित्वा मनसि दध्यौ–'नूनमसौ प्राच्यजन्मजं स्त्रीदोषं स्मरति' । ततः पुनः सा श्लोकं प्रेषीत् । सो ऽप्यवाचयत् । तद्यथा"एकस्या दूषणे सर्वा तजाति व दुष्यति । अमावास्येव रात्रित्वात्त्याज्येन्दोः पूर्णिमाऽपि किम्? ॥१॥" |
इति तस्याः प्रतिबोधेन वैदग्ध्येन च रञ्जितः सागरो विवाहं चके । तया सह भोगान् बुभुजे । ततः सागरदत्तोऽम्बुधौ जलाध्वना सप्त वागन् व्यवहतु प्रचक्रमे । सप्त वारानपि यानपात्रमभज्यत । अस। पुण्यैलोकैर्हस्यते । स मनसि दध्यौ-'किं करोमि ? धिगस्तु मे जन्म' । इति किंकर्तव्यतामृढोऽभवत् । इतस्ततोग्रामेषु भ्रमन् सोऽन्यदा कूपादंभोऽकर्पयत् । सप्त वारान् जलं नागात् । अष्टमवारे जलमागतं । तदृष्ट्वा सोऽस्मरत्--'सप्त वारान् यानभंगोऽभवत्, पुनरष्टमवारं विलोकयामि' । इति ध्यात्वा शुभशकुनैः सिंहलद्वीपंप्रति पोतेन चचाल । स सुवातवशात् क्रमेण सिंहलद्वीपाद्रत्नद्वीपे गतः । तत्र बहूनि रत्नानि संगृह्य स्वनगरं प्रति प्रतस्थौ । स रत्नलुब्धनिर्यामकैनिशि वारिधौ क्षिप्तः । स दैवयोगात् फलकं प्राप्य तटेऽगात् । क्रमेण स भ्रमन् पाटलीपुरे प्राप्तः। तत्र वाणिज्यागतेन श्वशुरेण दृष्टः। ततोऽसौ स्वोत्तारके नीतः स्नातो भुक्तः। स सर्वोदन्तं कथयति । श्वशुरेण तत्र स्थापितः । सोऽप्यस्थात् । क्रमेण | देववशात् कतिपयवासानमपि तत्रागात् । ते निर्यामकाः सागरेण राजाज्ञया रोधिताः । रत्नान्यादाय मोचिताः। सांगरः स्वगृहेऽगात् । विशेषार्जितधनः सागरदत्तो दानभोगाद्धनं सफलं चकार । स तु क्रमेण विप्राणां योगिनां चान्यदर्शनिनामपि आहारवस्त्र-5 दानं ददाति । तान् पृच्छति-'को देवः को गुरुश्च मुक्तिदायी?'। ते सर्वेऽपि पृथक् पृथक् वदन्ति । स सागरदत्तः संशये पतित:
॥१५३॥
in E
e mational
For Personal & Private Use Only
www.jainelibrary.org