SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् नवमः पल्लव: ॥४८२॥ ततः सेवकैः शीघ्रं गृहान्तरानीय, उत्थाय, स्वपित्रोरग्रजानां च पादयोर्लग्नः । विनयगर्भितमिष्टवचनैस्तान् सन्तर्प्य स्नानादिशुश्रूषां कृत्वा, पूज्यस्थाने संस्थाप्य, सर्व धन-धान्यादिकं तदधीनं कृतम्, स्वयं च सेवाकारी परिचर्याकारको भूत्वा स्थितः । ईदृशं महाश्चर्यकारिचरित्रं धन्यस्यैव भवति, नान्यस्य । ईदृशी कषायाणां मन्दता विनयस्य च प्रगल्भता महापुरुषस्यैव भवति, नान्यस्य । एवं चतुरो वारान् अमितधनं दत्त्वाऽम्लानचित्तो निर्गतः। अयं पुनर्यत्र यत्र याति तत्र तत्राऽमितसम्पत्तिर्मिलति। पृष्ठतोऽग्रजाः पुनरापदेकविडम्बिता दुर्दशांप्राप्ता आगच्छन्ति, धन्योऽपि तान् दृष्ट्वा शीघ्रं समागत्य बहुमानेन गृहे नीत्वा सविनयं सर्वस्वं तेषां हस्ते ददाति। ईदृशं महाश्वर्यकारि निर्मायप्रकृतिकत्वं,क्रोध-मान-माया-लोभै रहितत्वम्, उचितगुणैश्य सहितंभद्रकस्वभावत्वं विना धन्यं न कस्यापि श्रूयते। इति द्वितीयं महाश्वर्यम् । तृतीयम्-पुण्यैः पञ्चशतग्रामाणामाधिपत्यादिः पूर्वोक्ताऽपरिमिता लक्ष्मीः प्राप्ता, तदुपरि राजामानम्, तदुपरि सर्वसम्पत्तिमतां गर्वहारकं चिन्तारत्नं गृहे विराजति, तथापि सन्तोषगुणबाहुल्यात् श्रीमजिनवचः परिणतमतेस्तस्य मनसि सङ्कल्पमात्रोऽपि कदापिनोदितो यद् अहमपि स्वर्ण-रत्नानि निर्माल्यत्वेन करोमि' । शालेस्तु नित्यं त्रयस्त्रिंशन्मञ्जूषाः प्रगे समुत्तरन्ति, अयं पुनः षट्षष्टिमञ्जूषाणां समुत्तारणे समर्थः, परन्तु अनेन प्राप्तजिनवचनहार्देन सर्वेऽपि पुद्गलविलासा: स्वप्नेन्द्रजालवद् निष्फला अवगताः । प्रायेणाऽक्षेपकज्ञानवताम् ईदृशानि चिहानि प्रतिभासन्ते। इह जगतिये पूर्वपुण्यप्रबलोदयेन अपरिमितधनं सम्पत्ति च लभन्ते ते माद्यन्ति तथा तत्तुल्याऽन्यधनवतो विविधचातुर्यातिशयपरिकलिताऽभिनवभोगान् भुजानान् दृष्ट्वा तेऽपि तदधिकभोगेच्छां कुर्वन्ति, विलसन्ति च; परंशक्तौ सत्यामपि क्षमानुकूलवर्तनं केषाश्विद्धन्यसदृशानामेव Jain Education Interational For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy