________________
શ્રી hકુમાર
ચરિત્ર ભાગ-૨
RORIRITEREBSTERE
धनेन हीनोपि धनी मनु यो यस्यास्ति सम्यक्तवधनं महाय धनं भवेदेकभवे सुरवाथै भवेभवेऽनंत मुखी मुद्रष्टि । लोकः पृच्छतिमेवाः शरीरकुशलं तव कृतः कुशलमस्माकं आयुर्याति दिनेदिने देयं स्तोका दपिस्तोकं नव्यपेक्षा महोदये इच्छानुसारिणी शक्तिः कदाकस्य भविष्यति
॥१०॥ सकार्यमद्य कुर्वीत पूर्वान्हे वा परान्हिकं नहि मृत्यु प्रतिक्षेत कृतंवा ह्यनयाकृतं
।११। जिव्हे प्रमाण जानिहि भोजने वचने तथा अतिसुकमतियोक्तं प्राणिनां मरणप्रदं
।१२। चलालक्ष्मीः चलाप्राणाश्चलं जीवितयोवनं चलाचलेऽस्मिन संसारे धर्म एका हि निश्चल ।१३। दृष्टिपूर्त न्यसेत्पादं वस्त्रपूतंजलं पिवेन् सत्यपूता वदेवाणीं मनः पूतं समाचरेत
।१४॥
RERNATASATISHTRIANRTIEBER
Jain Education Internet
For Personal & Private Use Only
Haw.jainelibrary.org