________________
हिंगुल
॥३॥
Jain Education
( अथ मृषावादप्रक्रमः )
संध्या रागवन्मिथ्या, वचनं कथमुच्यते । प्रती तिजंगकृच्चात्र, परत्र दुःखकारणम् ॥ १ ॥ अर्थ- संध्याकालनां वादलांना रंगसरखुं मिथ्यावचन शामाटे बोलवु जोइयें ? केमके, ते या लोकमां विश्वासनो जंग करनाएं, तथा परलोकमां दुःखनुं कारण बे. ॥ १ ॥
यारण्ये रोदना सिद्धि, र्यासिद्धिः क्कीबकोपनात् । कृतघ्नसेवनात्सिद्धिः, सा सिद्धिः कूटभाषणात् ॥ २ ॥
अर्थ- वनमांजरडवाथी जे सिद्धि याय, तथा नपुंसकना क्रोधथी जे सिद्धि थाय, ते सिद्धि जूं बोयाथी थाय बे ॥ २ ॥ अग्निनासिंच्यमानोऽपि, वृक्षोवृद्धिंन चाप्नुयात्। तथासत्यं विना धर्मः, पुष्टिं नायाति कर्हि चित् अर्थ- जेम अनि सींचातुं वृक्ष वृद्धि पामतुं नथी, तेम सत्यविना धर्म कोइ पण समये पुष्टिने प्राप्त थतो नथी. ॥ ३॥
ional
सत्यवक्तुर्भुवि पक्षपातं कुर्यान्न विद्वान् किल संकटेऽपि । ध्रुवं हि वसुराजवत्स, इहापवादं नरकं परत्र ॥ ४ ॥
For Personal and Private Use Only
प्रकरणं
॥३॥
inelibrary.org