________________
Jain Educatio
- मन थोडा योगथी वृद्धि पामे बे, तेम क्लेशनो लेश पण वृद्धि पामे बे; श्रने थोडा - च्याख्यानथी कर्म वृद्धि पामे बे; अने ते कर्मोनी वृद्धि एवी रीते कष्टथी पण जाती नथी. ॥३॥ देवेषु किल्बिषो देवो, ग्रहेषु च शनैश्चरः ॥
श्रभ्याख्यानं तथा कर्म, सर्व कर्मसु गर्हितम् ॥ ४ ॥
- जेम देवोमां किल्बिष देव, तथा ग्रहोमां शनिश्चर, तेम अन्याख्यान सर्व कर्मोमां निंदनिक बे ॥ ४॥ देवैश्चंपाद्वारमुद्घाटितं तत् सौनद्रायाः शीलमाहात्म्यमेव ।
मिथ्यात्वन्याः दुर्गतित्वं हि तस्याः श्वश्वा श्रन्याख्यानमेवात्र हेतुः ॥ ५ ॥ अर्थ- देवोए चंपा नगरीनुं घार उघाड्युं; तेमां हेतुजूत सुनप्रानुं शीलनुं माहात्म्यज हतुं; तथा तेनी मिथ्यात्व सासुनुं जे दुर्गतिपणुं श्रयुं; तेमां फक्त अन्याख्यानज हेतुभूत हतुं ॥ ५ ॥
( इति श्रन्याख्यानप्रक्रमः )
ational
( अथ पैशून्यप्रक्रमः )
अदाता च यथा लोके, वरो निःस्वो धनी न च । मूको वरं न वाक्दक्षः, पैशून्यं यदि तिष्ठति ॥ १ ॥
For Personal and Private Use Only
ainelibrary.org