________________
हिंगुल
॥७॥
Jain Education
- विनायादिकनी क्रियाथी शून्य थलो, तथा स्तंजनी पेठे स्तब्धपणाने प्राप्त थलो एवो अहंकारी माणस शिखामणने प्राप्त यतो नथी, तथा कोइ पण समये विद्याने प्राप्त थतो नथी. ॥ ३ ॥ अरण्यजं तरोः पुष्पं, समुद्रांश्च शीतलम् । लावण्यं दंजिनां तद्वन्मानिमानं निरर्थकम् ॥ अर्थ- जेम वनमां उत्पन्न थएलुं पुष्प, तथा समुद्रमां रहेलुं शीतलपाणी, तथा, जेम कपटीनुं लावण्य तेम मानीनुं मान निरर्थक बे ॥ ४ ॥
धात्रा दत्तं मानवत्यां लघुत्वं मानोन्मत्ते रावणे डुर्मतित्वम् । दर्पोत्कृष्टे को दुर्गतित्वं दुष्टान्मानात्समतिः केन लब्धा ॥ ५ ॥
- मानवतीने दैवे लघुता श्रापी तथा अहंकारथी उन्मत्त थएला रावणप्रते दुर्मतिपणुं युं, कोणिकराजाप्रते दुर्गतिपणुं श्रप्युं; एवी रीते दुष्ट एवा मानथी कोणे सुगति मेलवी बे ? ( कोइएप नथी मेलवी ) ॥ ५ ॥
pnal
( इति मानप्रक्रमः )
( अथ मायाप्रक्रमः)
मायोत्पन्नाद विश्वासा- न्मुखामृतोऽपि मानुषः ।
परसद्मप्रवेशं च, नाप्नुयात् श्वानवत्सदा ॥ १ ॥
For Personal and Private Use Only
प्रकरणं.
॥ ७ ॥
velibrary.org