________________
अर्थ- अग्नि शुं खीलु के सूकुं गणे ? तेम परिग्रहमां आसक्त अएलो माणस पोतानुं के परनुं | जाणी शकतो नथी. ॥३॥
शीतज्वरीव शीतेन, वस्त्रावृत्तोऽपि पीड्यते।परिग्रही धनासक्तः, पीड्यते धनतृष्णया ॥४॥ all अर्थ- जेम टाढीया ताववालो माणस वस्त्रोथी वीटाया बतां पण पीडा पामे , तेम धननो लोलुपी IN|| परिग्रहधारी माणस धननी तृष्णाश्री पीडाय .॥४॥
गिर्यारोहणतां समुपतरणं देशाटनासेवनं,
पाताले विवरे प्रवेशकरणं निःशंकमित्यादिकम् । यः कुर्याच्च परिग्रहैकहृदयश्चेष्टामनेकामिह,
मृत्वेतो नरकावटेषु गमनं चक्री सुजूमोऽकरोत् ॥५॥ __अर्य- पर्वतपर चडवापणुं, समुप्रमा तरवापर्यु, देशाटन, पाताल तथा लोयरामा प्रवेश, इत्यादि अ-. नेक प्रकारनी चेष्टा जेसुनूम चक्रीए परिग्रहमांपासक्त थानेशही करी, तेथी ते मृत्यु पामीने नरकमांगयो. ५
(इति परिग्रहप्रक्रमः)
(अथ क्रोधप्रक्रमः) कदममुष्टि प्रहाराद्य-नर्थान् करोत्यनेकशः। नूतावेष्टितवलोके, कोपयुक्तो हि मानवः ॥१॥
Jain Education
na
For Personal and Private Use Only
elibrary.org