________________
हिंगुल
॥४॥
अर्थ- खेचरोमां धुवड अनीष्ट बे, तथा माणसोमां स्वामिनो प्रोह करनारो अनीष्ट बे ने अपलक्षणमां चोरी छानी ष्टथी पण अनीष्ट बे ॥ ४ ॥
मादत्तं हि गृहाण वस्तु यदिचेत्तन्ना स्तियुज्यते, धैर्यं धेहि तथापि पक्षिनिवहा नीरं लते स्थले । दत्तंयेन वपुः सएव जुवि नो चिंतांकरिष्यत्यदो,
का वार्ता खलु ताः समग्ररचनाश्चिंता च तस्मिन् स्थिता ॥ २ ॥
अर्थ- हे प्राणी ! तुं चोरीनी वस्तु ग्रहण नहीं कर ? जो तारी पासे ते वस्तु न होय, तो जे तुं जोगवे बे, तेमांज धैर्य ( संतोष ) राख ? केमके पक्षिर्जना समूहो स्थलपर जलने मेलवे बे; वधारे शुं कहेवुं; जेणे (आ) शरीर श्राप्यं बे, तेज जगतमां श्रापणी फिकर करशे अने ते सघली रचना तथा चिंता तेनामांज रहेली बे ॥ ५ ॥
Jain Educationational
( इति अदत्तादानप्रक्रमः (अथ मैथुनप्रक्रमः)
स्त्रीलुब्धो जगति यश्चा, ऽत्यजद्यशस्तु तं नरम्, 1
दासी लुब्ध्या यथा मुंजो, ऽपकीर्त्या गीयते न किम् ॥ १ ॥
For Personal and Private Use Only
प्रकरणं.
॥४॥
Finelibrary.org