________________
Jain Educationa I
पूजा ॥ए पूजानां महोटां श्राव काव्यनी स्तुति ते जणीने ए पूर्वे कह्यो जे जलो विधि, ते वि धियें करी जे पूजा करे, ते पुण्यवंत श्रावक देवताना तथा मनुष्यना अखंड सुख पूर्ण जोगवीने थोडा कालमां मोना सुख प्रत्यें पामे ॥ २३ ॥ ॥ इति पूजाष्टकम् ॥ इति जलपूजा ॥ पूजाष्टकस्तुतिमिमामसमामधीत्य, योऽनेन चारुविधिना वित नोति पूजाम् ॥ भुक्त्वा नरामरसुखान्यविखंमितानि, धन्यः सुवासमचिराल्ल ते शिवेऽपि ॥ २३ ॥ इति पूजाष्टकम् ॥ शुचिप्रदेशे निःशल्ये, कुर्यादेवालयं सु धीः ॥ सौधे यातां वामजागे, साईहस्तोच्च भूमिके ॥ २४ ॥ पूर्वाशानि मुखोऽ र्चासु, उत्तराभिमुखोऽथवा ॥ विदिशांसंमुखो नैव, दक्षिणां वर्जयेद्दिशम् ॥२५॥
घरमां जातां ते डावे हाथे दोढ हाथ उंची धरतीने विषे राज्य रहित एवा पवित्र स्था नकें पंडितजन देरासर करे ॥ २४ ॥ ॥ पूजानो करनार पूर्वदिशि साहामो अथवा उत्तरदिशि साहामो बेसे; पण विदिशिनी साहामो न बेसे; छाने दक्षणदिशि वर्जे ॥
For Personal and Private Use Only
ainelibrary.org