________________
श्रा०ज०
॥ ८४ ॥
ली साधु, चौद पूर्वधर ते मुकनें मंगलिक प्रत्यें श्रापो ॥ २५ ॥ ॥ ब्राह्मी, चंदनबाला दिक जे महोटी साधवीयो अखंड शीलनी लीला जेमनी बे एवी ते सर्व मुकने मंग लिक प्रत्यें आपो ॥ ३० ॥ ॥ चक्रेश्वरी देवी, सिद्धायिका प्रमुख चोवीश देवी जे स
केवलिनोऽपीद, मङ्गलानि दिशन्तु मे ॥ २५ ॥ ब्राह्मी चन्दनबालाद्या, मा | सत्यो महत्तराः ॥ अखंमशीललीलाद्या, यचंतु मम मंगलम् ॥ ३० ॥ चक्रे श्वरी सिद्धायिकामुख्यः शासनदेवताः ॥ सम्यग्दृशां विघ्नदरा, रचयन्तु जय श्रियम् ॥ ३१ ॥ कपर्दिमातंग मुख्या, यक्षा विख्यातविक्रमाः ॥ जैनविघ्नदा नित्यं दिशन्तु मंगलानि मे ॥ ३२ ॥ यो मङ्गलाष्टकमिदं, पटुधीरधीते प्रातर्नर: म्यगदृष्टि जीवोना विघ्ननी दरनारी ते जयलक्ष्मी रचो अथवा करो ॥ ३१ ॥ ॥ कपर्दि, मातंग प्रमुख चोवीश यक्ष प्रसिद्ध पराक्रमना धणी जिनशासनना विमना इनार बे, ते मुकने सदा मंगलिक आपो ॥ ३१ ॥ ॥ जे जली बुझिनो धषी, पुण्यें जावित बे मननी
Jain Educationa Imational
For Personal and Private Use Only
वर्ग १
॥ ८४ ॥
wwwwww.jainelibrary.org