________________
मेश
॥श्शा
अर्थ- ज्येष्ठ मासना शुक्लपक्षमां बीजने दिवसे जो गर्जना थाय तो खरेखर वृष्टि नज थाय. ॥ ६ ॥ ज्येष्ठशुक्ल तृतीयाया, माओ चेहर्षति यदा।संध्याकाले तदा नूनं, उर्जिदस्यात्र संनवः | अर्थ- ज्येष्ठ मासना शुक्लपक्ष्नी त्रीजने दिवसें जो आजै नक्षत्र होय, अने संध्याकाले वरसाद पडे,
तो अहीं उकालनो संजव (जाणवो.)॥७॥ |चित्राखातिविशाखासु, ज्येष्ठमासि निरज्रता।श्राषाढं निर्जलं कृत्वा, श्रावणे वर्षति ध्रुवम्॥ | अर्थ-ज्येष्ठ मासना चित्रा, स्वाति अने विशाखा नक्षत्रोमां जो वादलांउ न श्राय, तो आषाढ मासमां वरसाद नहीं थतां खरेखर श्रावण मासमां वृष्टि थाय. ॥७॥ पंचग्रहतारा यत्र, सोमं कुर्वति दक्षिणे।मंगले म्रियते राजा, नार्गवे म्रियते प्रजा ॥ ए॥ बुधे रसः दयं याति, गुरुः कुर्यान्निरूदकम् । शनौ घृतदयं विद्यान् ,मासे मासे निरीक्षयेत् ।
अर्थ-जे मासमां पांच ग्रहना तारा चंने दक्षिणतरफ करे, तो तेमां मंगल होते बते राजा मरे, शुक्र होते बते प्रजा मरे, बुध होते ते रसनो नाश थाय, गुरु निर्जलता करे, शनि होते बते घृतनो नाश जाणवो; एवी रीते दरेक मासमां जो. ॥ ए॥१०॥ ज्येष्ठस्य शुक्लपंचम्यां, गर्जनं श्रूयते यदि। दाक्षिणश्च यदा वायु-रज्रबन्नं यदा नलः ॥११॥ तिलानां संग्रहंकुर्या-तस्मिन् काले विचक्षणः।कार्तिके विक्रयेत्तानि, लाजश्चत्रिगुणो नवेत्
॥३
॥
JainEducationaitAtmal
For Personal and Private Use Only
2 lainelibrary.org