________________
मेघमा०
116 11
Jain Educationa in
हवे माघमासनो विचार कहे छे.
माघशुक्ल द्वितीयायां प्रातः सूर्यो जवेद्यदि । तीव्रतापयुतो ह्यत्र, तदा दुष्कालसंजवः ॥ १॥
- माहा सुदी बीजने दिवसे प्रजातमां जो अहीं तीव्र तापवालो सूर्य होय, तो खरेखर फुकाल पडे. १ | तद्दिने चैव मध्यान्हे, प्रतीच्यां मेघडंबरः । श्वेतवर्णो यदा जात, स्तदा धान्यं न जायते ॥२॥ - वली ते दिवसे मध्यान्हकाले पश्चिम दिशामां श्वेतरंगना वादलांनो जो आडंबर थाय, तो धान्यनी उत्पत्ति न श्राय ॥ २ ॥
माघशुक्ल तृतीयायां, संध्याकाले निशाकरः । हरिद्वर्णयुतैर्मेघै, रबादितो यदि चेङ्गवेत् ॥ ३ ॥ तदा सप्त दिनैर्नूनं, नवेद्वृष्टिस्तदा दितः । गोधूम चणकादीनां नाशश्च जवति ध्रुवम् ॥ ४ ॥
अर्थ- महासु त्रीजने दिवसे संध्याकाले जो चंद्र लीला रंगवालां वादलांउंथी ब्वाएलो होय, तो खरेखर त्यारथी सात दिवसोनी अंदर वृष्टि थाय छे, छाने घटं तथा चणादिकनो खरेखर नाश थाय बे. ॥ ३ ॥४॥ तद्दिने रविवारश्चे, दर्कोऽपि च दिनोदये । परिवृत्तो यदा त्वचैः, सजलेश्वा दितो जवेत् ॥ ५ ॥ तदा नूनं न वृष्टिः स्याद्वर्षंयावऊन प्रिया । दुःखिनः पशवोऽपिस्यु, स्तृणतोय विवर्जिताः॥६॥ - वली महासुदीत्रीजने दिवसे जो रविवार होय, ने दिनोदय वखते सूर्य पण जलसहित वाद
For Personal and Private Use Only
विचार.
॥ ७ ॥
ainelibrary.org