________________
मीप्रबचन
परीक्षा
1134311
DIGHOD
Jain Education International
बिमानेशो मिध्यादृष्टिः मिध्यादृशां नानुमोदना, चैत्यस्य न ज्ञानार्थता साध्वर्थता अर्हदर्थता वा २१३ १५६ - १६४ क्रियासु प्रतिमोपयोगः नन्दीविधौ च, श्रावकोपधानं महानिशीथोक्तविधिः संक्षेपविस्तारयोरविरोधः अनुपलंभस्याविरोधिता, अन्यथाऽतिप्रसंग ः महानिशीथप्रामाण्ये हेतुः । २२३ १६५-१७३ लुंपकस्योपदेशः, विद्युत्पाताभावः पापात्, नीचस्पर्शभयाद्देव चपेटाऽभावः, उभयकर्मणः शिक्षा - सामर्थ्य अवर्णवादिता उपसंहारः । २२८ ९ कटुकमतनिराकरणविश्रामः
१ - ३४ तदुत्पत्तिवर्षादि उपदेशश्चास्य (साध्वनंगीकारः) गुर्जरत्रादौ साध्वनध्यक्षता युगप्रधानाचिरहः तन्नामाचार्याभावः समाधाने श्रावक पार्श्वस्थाद्यभावापत्तिः युगपद् युगप्रधानाः गुर्जरत्रायां साध्व
भावे तीर्थाभावः अनुहरणाभावः केवलमिथ्यादृष्टिर्न पूजकः न च श्रावकः श्रद्धाने यथोक्ताः क्रियायां वैचित्र्यं ऋजुजडादयो मुक्तिपथिकाः उत्तरापथसाधुकथने कटत्कारदृष्टान्तः देवर्धिप्रमुखा भाग्यचूर्ण्यादयश्च गूर्जरत्रायामेव वर्षा - स्वपि विहारानुज्ञानाभ क्षेत्रान्तरनिश्रा, देवाशातना (काव्यानि ) न पादघटिकोत्तारणं गुरुलोप आशातना देशकत्वाद् धर्मलोपी ।
१० बीजामतनिराकरणो दशमो विश्रामः १-१२ तदुत्पत्तिवर्षादि भूनडशिष्यो बीजा प्रतिमामान्यता दंडयुक्तो पकवेषः आगमिकसमः उपसंहारः २५५ ११ पाशचन्द्रमतनिराकरणो विश्रामः । १ - ४३ तदुत्पत्तिवर्षादि नागपुरीय उपाध्यायः छेदोच्छेदमतिः विजयदानसूर्युक्तिप्रयुक्ती विधिचरित
For Personal and Private Use Only
॥३५३॥
www.jainelibrary.org