SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ॥३३३॥ HGHOIGHONGH SINGHODIO Jain Educationa International १२ एवमित्यादिगाथात्रिकेण विश्रामोपसंहारः । इति १० बीजामतनिराकरणविश्रामबीजकम् अथ पाशमतनिराकरणबीजकं लिख्यते ४ अह पासेत्यादिगाथाचतुष्टयेन उत्पत्तिकालनिमित्तादिविचारः । ५ सदहणेतिगाथया मताकर्षकस्य स्वरूपम् । १६ तस्सुवएसोइत्यादिगाथादशकेन पाशस्योपदेशस्वरूपम् । १७ जं पासेण येतिगाथया पाशोक्तमतं विचित्रं दर्शितम् । १८ चरिआणुवाएत्तिगाथया चरितानुवादस्वरूपमाह । २० धम्मोऽविअत्तिगाथाद्विकेन प्रागुक्तसमर्थनाय धर्म्मस्वरूपमाह । २१ एवं धम्मे इतिगाथया जिनाज्ञयैव धम्र्म्मो नान्यथेति समर्थनम् । २३ धम्मो खलु इत्यादिगाथाद्विकेन धर्म्ममात्रे जिनाशैवेति व्यवस्थापना | २४ णाणस्सत्तिगाथया पाशोक्तमतविनाशाय ज्ञानादीनामाराधनास्वरूपं । २५ पोत्थाईतिगाथया ज्ञानाद्युपकरणानि । २६ उस्सग्गो इतिगाथया सांधु श्रावकमागौं उत्सर्गापवादौ । ३१. उस्सग्गो इत्यादिगाथापंचकेनोत्सर्गापवादयोनृपतिप्रजाज्ञातं, पथि विश्रामवदपवादः । ४४ जो भणईत्यादिगाथात्रयोदशकेन जिनकल्पे उत्सर्गः जिनस्थविराणामाहारवनिद्रावस्त्रादि चरणार्थमाज्ञया, न प्रमादता, सम्यग्दृष्टेरप्रमादः, देशविरतेरनारंभवन्न मुनेः प्रमादः । ५३ जं पुणेत्यादिगाथानवकेन पूजावसानेर्यानिरासः । For Personal and Private Use Only DIGHONGKONGOONGOING SINGH बीजकं ॥३३३॥ www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy