________________
श्रीप्रवचनपरीक्षा ॥३३३॥
HGHOIGHONGH
SINGHODIO
Jain Educationa International
१२ एवमित्यादिगाथात्रिकेण विश्रामोपसंहारः । इति १० बीजामतनिराकरणविश्रामबीजकम्
अथ पाशमतनिराकरणबीजकं लिख्यते ४ अह पासेत्यादिगाथाचतुष्टयेन उत्पत्तिकालनिमित्तादिविचारः ।
५ सदहणेतिगाथया मताकर्षकस्य स्वरूपम् । १६ तस्सुवएसोइत्यादिगाथादशकेन पाशस्योपदेशस्वरूपम् । १७ जं पासेण येतिगाथया पाशोक्तमतं विचित्रं दर्शितम् । १८ चरिआणुवाएत्तिगाथया चरितानुवादस्वरूपमाह । २० धम्मोऽविअत्तिगाथाद्विकेन प्रागुक्तसमर्थनाय धर्म्मस्वरूपमाह ।
२१ एवं धम्मे इतिगाथया जिनाज्ञयैव धम्र्म्मो नान्यथेति समर्थनम् ।
२३ धम्मो खलु इत्यादिगाथाद्विकेन धर्म्ममात्रे जिनाशैवेति व्यवस्थापना |
२४ णाणस्सत्तिगाथया पाशोक्तमतविनाशाय ज्ञानादीनामाराधनास्वरूपं ।
२५ पोत्थाईतिगाथया ज्ञानाद्युपकरणानि ।
२६ उस्सग्गो इतिगाथया सांधु श्रावकमागौं उत्सर्गापवादौ । ३१. उस्सग्गो इत्यादिगाथापंचकेनोत्सर्गापवादयोनृपतिप्रजाज्ञातं, पथि विश्रामवदपवादः ।
४४ जो भणईत्यादिगाथात्रयोदशकेन जिनकल्पे उत्सर्गः जिनस्थविराणामाहारवनिद्रावस्त्रादि चरणार्थमाज्ञया, न प्रमादता, सम्यग्दृष्टेरप्रमादः, देशविरतेरनारंभवन्न मुनेः प्रमादः ।
५३ जं पुणेत्यादिगाथानवकेन पूजावसानेर्यानिरासः ।
For Personal and Private Use Only
DIGHONGKONGOONGOING SINGH
बीजकं
॥३३३॥
www.jainelibrary.org