SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ११. विश्रामे ॥२९८॥ DAGHE द्रव्यस्तवस्यैव मुख्यतां दर्शयन्नाह - ते सावयधम्मे पवरं जिणभवणपमुहनिम्मवणं । असदारंभपवत्ताण तत्तभव्वाण जलसाला ||५७|| तेन- प्रागुक्तयुक्तिदर्शनेन श्रावकधर्मे जिनभवन प्रमुख निर्मापणं - जिन भवनप्रतिमाप्रतिष्ठादिविधापनं प्रवरं श्रेष्ठमुत्तमं सामायिकाद्यपेक्षया महाफलहेतुः, एतच्च राकामते विस्तरतः प्रपंचितं ततो बोध्यं प्रासादादिनिर्मापणं असदारंभाः - गृहस्थत्वनिर्वाह| हेतवो ये व्यापारास्तत्र ये आरंभास्तेऽसदारंभास्तेषु प्रवृत्तानां तप्तभव्यानां सांसारिकव्यापारचित्तोत्पन्नतापानां जलशाला इवपानीयशाला इव, यथा पानीयशाला प्रपा सूर्यातपतप्तानां पिपास्सूनां सुखहेतुस्तथा संसारकृत्यतप्तानां भव्यानां धर्म्मपिपासूनां जिनभवनादिकं पानी यशालाकल्पमिति गाथार्थः || ५७|| अथ पाशविकल्पिता वादाः कीदृशा इत्याह एवं तिहाव वाया पासेण विगप्पिआ महापावा । जह ते सम्मावाया हवंति तह किंचि दंसेमि ||५८|| एवं प्रागुक्तप्रकारेण पाशेन विकल्पितास्त्रिधाऽपि वादा महापापा बोध्याः, अथ यथा ते सम्यग्वादा भवंति तथा किंचिलेशतो दर्शयामीति गाथार्थः || ५८ | | अथाज्ञाविधिवादयोः पर्यायवाचित्वं नास्तीति दर्शयतिनाणा खलु विहवाओ बिहिवाओ नेव होइ आणत्ति । जइसद्दकज्जकारणपरूवणा होइ विहिवार ॥ ६९ ॥ आज्ञा खलु निश्चये विधिवादो न भवति, विधिवादोऽपि नैवाज्ञा भवति, अथ विधिवादः क इत्याह- 'जइ' ति यदिशब्दकार्यकारणभावप्ररूपणा विधिवादे भवति, वर्त्तमानकालप्रयोगे सप्तमी यात् यातां युस् यास यातं यात यां याव याम ईत ईयातां ईरन् ईथास ईयाथां ईध्वं ईय ईवहि ईमहीत्यादिविभक्तयो भवंति अतीतानागतकालापेक्षया, विधिवादे तु यथासंभवं सस्तनीभवि - Jain Educationa International For Personal and Private Use Only त्रिविधवादसम्यक्ता ॥२९८ ।। ww.jninelibrary.org.
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy