________________
भीप्रवचनपरीक्षा
विश्राम ॥२७५॥
आचारस्योपदेश।
HOOLOO
मतेषु न संभवत्येवेति प्रसंगतो चोध्यं, तथा दर्शनाचारोऽप्यष्टधैव, 'निस्संकिब निकंखिअ निन्वितिगिच्छा अमूढदिट्ठी अ। उववृह थिरीकरणे वच्छल्ल पभावणे अठ॥१॥"त्ति श्रीदशवैकालिकनियुक्तौ,एतद्व्याख्यान-निःशंकितः-देशसर्वशंकारहितः, तत्र देश- शंका समाने जीवत्वे कथमेको भव्यः? अपरस्त्वभव्य इति शंक्यते, सर्वशंका-सर्वमेवेदं परिकल्पितं भविष्यतीति,तथा निष्कांक्षितःदेशसर्वकांक्षारहितः, देशकांक्षा एकं दर्शनं कांक्षति, सर्वकांक्षा तु सर्वाण्येव, निर्विचिकित्सः-साध्वेव जिनदर्शनं, किन्तु प्रवृत्तस्यापि | सतो ममामात् फलं भविष्यति न वा भविष्यतीति,क्रियायाः कृषिवलादिषभयथोपलब्धेरितिविकल्परहितो निर्विचिकित्स उच्यते, यद्वा निर्जुगुप्सः-साधुजुगुप्सारहितः, अमूढदृष्टि:-बालतपखितपोविद्यातिशयदर्शनैर्न मूढा-स्वरूपाद न चलिता दृष्टिः-सम्यग्दर्शनरूपा यस्यासावमूढदृष्टिः, उपबृंहणं च स्थिरीकरणं च उपबृंहणस्थिरीकरणे, तत्रोपबृंहणं-समानधार्मिकाणां सद्गुणप्रशंसनेन तद्वृद्धिकरणं, स्थिरीकरणं-धर्माद्विषीदमानानां तत्रैव स्थापन, वात्सल्यं च प्रभावना च वात्सल्यप्रभावने, वात्सल्यं-समानधार्मिकप्रीत्युपकारकरणं प्रभावना-धर्मकथनादिभिस्तीर्थख्यापना, अष्ट चेत्यष्टप्रकारो दर्शनाचारः इति दश वृत्ती, दर्शनोपकरणानि तु जिनभवनर्विवादीनि प्रतीतानि, तथा चारित्राचारोऽप्यष्टधा, यथा-"पणिहाणजोगजुत्तो पंचहिं समिईहिं तीहिंगुत्तीहिं । एस चरित्तायारो अट्टविहो होइ नायव्यो॥१॥" इति दश नि०, एतबृत्तिर्यथा प्रणिधानं-चेतःस्वास्थ्यं तत्प्रधाना योगाः प्रणिधानयोगास्तैर्युक्तः२ पंचमिः समितिभिः तिसृभिर्गुप्तिभिर्यःप्रणिधानयोगयुक्तः, पंचसु समितिषु तिसृषु गुप्तिसु वा, एष चारित्राचारोऽष्टविधः इति श्री दश० वृत्ती, चारित्रोपकरणान्यपि रजोहरणादीनि साधूपकरणानि, एवं ज्ञानादीनामाराधनं यथोक्ताचारानुपालनेनैव स्यात् , अन्यथा तदाचाराणामपरिपालने ज्ञानादीनां विराधना भणिता,यदागमः-"तिविहे संकिलेसे पं०, तं०-नाण-|
OGHORIGHoलाद
KOROLOGHOजलर
२७५||
Jan Education Intematon
For Personal and Private Use Only
www.n
yong