SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ भीप्रवचनपरीक्षा विश्रामे ॥१७४|| नाGOROROUGOOTROO | पडिमाणं पुरओ अहसयं घंटाणं अहसयं चंदणकलसाणं अहसयं भिंगाराणं आयंसकाणं थालाणं पातीणं सुपतिहगाणं मणुगुलि- श्रीजिनप्रगाणं वातयरयाणं चिचाणं रयणकरंडगाणं हयकंठाणं जाव उसभकंठगाणं पुष्फचंगेरीणं जाव लोमहत्थचंगेरीणं पुप्फपडलगाणं तिमापूजाअठ्ठसयं तेल्लसमुग्गाणं जावधूवकडुच्छुगाणं सबिखित्तं चिकृति इतिश्रीजीवाभिगमसूत्रे, एतद्वत्तिर्यथा-'तत्थ ण'मित्यादि, तत्र दिसिद्धिः | देवच्छन्दके अष्टशतम्-अष्टाधिकं शतं जिनप्रतिमानां जिनोत्सेधप्रमाणमात्राणां, पञ्चधनुःशतप्रमाणानामिति भावः, सन्निक्षिप्तं तिष्ठति, | | 'तासि णं जिणपडिमाण'मित्यादि, तासां जिनपतिमानामयमेतद्पो वर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तपनीयमयानि हस्ततलपादतलानिअङ्कमया-अङ्करत्नमया अन्तः-मध्ये लोहिताक्षरत्नमतिसेका नखाः कनकमय्यो जङ्घाः कनकमयानि जानूनि कनकमया उरवः कनकमय्यो गात्रयष्टयः तपनीयमया नाभयः अरिष्ठरत्नमय्यो रोमराजयः तपनीयमयावचुकाः-स्तनाग्रभागाः तपनीयमयाः श्री| वत्साः शिलामवालमया विद्रुममया ओष्ठाः स्फटिकमया दन्ताः तपनीयमय्यो जिवाः तपनीयमयानि तालुकानि कनकमय्यो नासिकाः अन्तोलोहिताक्षरत्नप्रतिसेकाः अङ्कमयान्यक्षीण्यन्तर्लोहिताक्षप्रतिसेकानि रिष्ठरत्नमय्योऽक्षिमध्यगतास्तारिकाः अरिष्ठरत्नमयानि अक्षिपत्राणि रिष्ठमय्यो भ्रः कनकमयाः कपोलाः कनकमयाः श्रवणाः कनकमय्यो ललाटपट्टिकाः वज्रमय्यः शीर्ष|घटिकाः तपनीयमय्यः केशान्तकेशभूमयः केशानामन्तभूमयः केशभूमयश्चेतिभावः रिष्ठमया उपरिमूर्वजाः केशाः, तासां जिन-13 प्रतिमानां पृष्ठत एकैका छत्रधरा प्रतिमा हेमरजतकुन्देन्दुप्रकाशं सकोरण्टमाल्यदामधवलमातपत्रं गृहीत्वा सलीलं धरन्ती तिष्ठति, 'तासि णं जिणपडिमाण मित्यादि, तासां जिनप्रतिमानां प्रत्येकमुभयोः पार्श्वयोः द्वे द्वे चामरधरप्र.तेमे प्रज्ञप्ते, "चंदप्पभवयरवेरुलि ॥१७४|| अनाणामणिकणगस्यणखचितचित्तदंडाओ"इति चन्द्रप्रभः-चन्द्रकान्तो वज्रं वैड्यं च प्रतीते चन्द्रप्रभवज्रवैडूर्याणि शेषाणि च नाना-Idl BHOOTORORSkOOHORotat For Personal and Prive Only
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy