SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४ विश्रामे ॥ ३८१॥ कृत्या भोक्तव्यम्, अन्यथा विनियम इति नवपदवृत्तौ इति गाथार्थः ॥ ८५॥ अथ दूषणान्तरमाह किंच मुणिसंविभागो नवमीपडवासु चैव नऽण्णासु । चउपवी तवपोसहगहिआ कह पक्खिअंते सो ? ॥ ९० ॥ किचेति दूषणाभ्युच्चये, खरतरमतेऽतिथिसंविभागो नवमीप्रतिपदोरेव तिथ्योः संपद्यते, नान्यासु तिथिषु यतञ्चतुष्प तपः पौ | वधगृहीता-चतुर्थादितपःसमन्विता पौषधनियता, तथा च कथं पाक्षिकान्ते- पाक्षिकपारण के पूर्णिमामावास्ययोः 'सो'ति अतिथि| संविभाग इत्यक्षरार्थः, भावार्थस्त्वयं - पौषघोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेषावित्यागमबलेन चतुष्पमेव पौषधों | जिनाज्ञा, नान्यास्त्रिति खरतराकूतं, तत्रेदं प्रष्टव्यं भोः खरतर ! प्रतिनियतदिवसशब्देन चतुष्पयैवोच्यते उत यथासंभवदिवसो वा ?, आद्येऽतिथिसंविभागोऽष्टम्यादिषु तिथिष्वेव कर्त्तव्यः स्यात्, नवम्यादौ तु चतुष्पवत्वाभावाद्, द्वितीये पौषधिकानां भोजनानङ्गीकारेण | चतुष्प चतुर्थादितपःसमन्वितः पौषधः, अतिथिसंविभागस्तु तत्पारणक एवेति नियमे सिद्धे प्रतिपन्नवमीभ्यामतिरिक्तासु तिथिष्वति | थिसंविभागो न जिनाज्ञेति संपन्ने कथं पूर्णिमायाममावास्यायां वाऽतिथिसंविभागः कार्यते ?, पौषधमधिकृत्य यथा प्रतिपद्वितीयाद्या| स्तिथयस्तथाऽतिथिसंविभागमधिकृत्य पूर्णिमामावास्ये अपि, तस्माद्यथा श्री आवश्यकचूर्यादौ पौषधिकानां पारणके नियमेनातिथिसं| विभागोऽन्यत्र त्वनियमेन तथा पौषधोऽप्यष्टम्यादिषु नियमेन शेष तिथिष्वनियमेनेति गाधार्थः ||१०|| अथ पुनरपि न्यूनमुत्सूत्र साह .... भोपडिसेहो पोसहिआणं तमृणमुस्सुत्तं । भुत्तिजुअपोसहाणं जिणभणिआणं तु पडिसेहो ॥११॥ यत्पौषधिकानां भोजनप्रतिषेधस्तद्नमुत्सूत्रं भवति, अथोनत्वं व्यक्तीकरोति- 'भुत्ति'त्ति यतो भुक्तियुक्तानां - भोजनसंयुक्तानां | पौषधानां जिनभाषितानां तुरप्यर्थे जिनोक्तानामपि निषेधः, स न्यूनमुत्सूत्रमिति गाथार्थः ॥ ९१ ॥ पौषधिकानां भोजने युक्तिमाह Jain Education International For Personal and Private Use Only पौषधभोजनं ॥३८॥ www.jainelibrary.org.
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy