________________
श्रीप्रवचनपरीक्षा
४ विश्रामे
॥ ३८१॥
कृत्या भोक्तव्यम्, अन्यथा विनियम इति नवपदवृत्तौ इति गाथार्थः ॥ ८५॥ अथ दूषणान्तरमाह
किंच मुणिसंविभागो नवमीपडवासु चैव नऽण्णासु । चउपवी तवपोसहगहिआ कह पक्खिअंते सो ? ॥ ९० ॥ किचेति दूषणाभ्युच्चये, खरतरमतेऽतिथिसंविभागो नवमीप्रतिपदोरेव तिथ्योः संपद्यते, नान्यासु तिथिषु यतञ्चतुष्प तपः पौ | वधगृहीता-चतुर्थादितपःसमन्विता पौषधनियता, तथा च कथं पाक्षिकान्ते- पाक्षिकपारण के पूर्णिमामावास्ययोः 'सो'ति अतिथि| संविभाग इत्यक्षरार्थः, भावार्थस्त्वयं - पौषघोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेषावित्यागमबलेन चतुष्पमेव पौषधों | जिनाज्ञा, नान्यास्त्रिति खरतराकूतं, तत्रेदं प्रष्टव्यं भोः खरतर ! प्रतिनियतदिवसशब्देन चतुष्पयैवोच्यते उत यथासंभवदिवसो वा ?, आद्येऽतिथिसंविभागोऽष्टम्यादिषु तिथिष्वेव कर्त्तव्यः स्यात्, नवम्यादौ तु चतुष्पवत्वाभावाद्, द्वितीये पौषधिकानां भोजनानङ्गीकारेण | चतुष्प चतुर्थादितपःसमन्वितः पौषधः, अतिथिसंविभागस्तु तत्पारणक एवेति नियमे सिद्धे प्रतिपन्नवमीभ्यामतिरिक्तासु तिथिष्वति | थिसंविभागो न जिनाज्ञेति संपन्ने कथं पूर्णिमायाममावास्यायां वाऽतिथिसंविभागः कार्यते ?, पौषधमधिकृत्य यथा प्रतिपद्वितीयाद्या| स्तिथयस्तथाऽतिथिसंविभागमधिकृत्य पूर्णिमामावास्ये अपि, तस्माद्यथा श्री आवश्यकचूर्यादौ पौषधिकानां पारणके नियमेनातिथिसं| विभागोऽन्यत्र त्वनियमेन तथा पौषधोऽप्यष्टम्यादिषु नियमेन शेष तिथिष्वनियमेनेति गाधार्थः ||१०|| अथ पुनरपि न्यूनमुत्सूत्र साह .... भोपडिसेहो पोसहिआणं तमृणमुस्सुत्तं । भुत्तिजुअपोसहाणं जिणभणिआणं तु पडिसेहो ॥११॥
यत्पौषधिकानां भोजनप्रतिषेधस्तद्नमुत्सूत्रं भवति, अथोनत्वं व्यक्तीकरोति- 'भुत्ति'त्ति यतो भुक्तियुक्तानां - भोजनसंयुक्तानां | पौषधानां जिनभाषितानां तुरप्यर्थे जिनोक्तानामपि निषेधः, स न्यूनमुत्सूत्रमिति गाथार्थः ॥ ९१ ॥ पौषधिकानां भोजने युक्तिमाह
Jain Education International
For Personal and Private Use Only
पौषधभोजनं
॥३८॥
www.jainelibrary.org.