________________
श्रीप्रवचनपरीक्षा ४ विश्रामे
॥२५७॥
वर्णकवचनं लोकाभाणकन्यायेन प्रायः पथपतितं, प्रायो - बाहुल्यं, तद्रूपो यः पन्थाः - मार्गः तत्र पतितं तदाश्रितं, लोका| भाणकमाह - ' जहे 'त्यादि, यथा 'निजकमातरं' निजजननीं प्रति डाकिनीवादी-मदीया माता डाकिनीरितिवक्तुं शीलमस्येति डा - किनीवादी कोऽपि न स्यादिति लोकोक्तिः, लोकाभाणकन्यायेनाभ्युपगतस्य गुरोरवर्णवादी न स्यात्, किंतु तद्विपक्षं वर्णवादमेव कुरुते तेन वर्णकवचनं किंचित्कदाचित्क्वापि सत्यं स्यात्, प्रायोऽसत्यमेवेतिकृत्वा कर्णकवर्ज भणितमिति गाथार्थः ॥ ११ ॥ अथ जिनदत्तवर्णनं प्रायोऽसत्यमेवेत्यत्रोदाहारणमाह
जिण सेहरचंदप्पहनरसिंहप्पमुहवण्णयाहरणं । किंचिवि सम्मं संबंधसंगयं तंपि नो सवं ||१२|| जिन शेखरो - जिनवल्लभसतीर्थ्यः चन्द्रप्रभः - पौर्णिमीयकमताकर्षक श्रद्रप्रभाचार्यः नरसिंहो- नरसिंहनामोपाध्यायः स्तनिकमताकर्षकः ततो द्वंद्वस्तत्प्रमुखाणां तदादीनाम् आदिशब्दात्पाशचन्द्रपर्यन्ताः सर्वेऽपि ग्राह्याः, तेषां वर्णनं तदेवोदाहरणमत्र बोध्यम्, अयं भावः - जिनशेखराद यस्तदभ्युपगन्तृभिर्महता प्रबन्धेन वर्णितास्तदतिरिक्तैश्व तिरस्कृताः तत्र किंचित्संबन्धसंगतं जननीजनकादिसंबन्धमात्रसूचकं सम्यग् सत्यं, तदपि संबन्धसंगतमपि न सर्व, किंतु प्रायोऽल्पमेवेतिगाथार्थः ।। १२ ।। अथोभयस|म्मतवर्णनोदाहरणमाह
Jain Educationa International
निकासिओ गहेउं गलंमि जिणसेहरोत्ति खरयरया । रुहोलिआ य अहिनवगोअमसामित्ति पडिवण्णा || १३ ||
जिनशेखरो गले गृहीत्वा निष्काशित इति खरतराः, यदुक्तं - " अपरदिने जिनशेखरेण साधुविषये किंचित्कलहादिकमयुक्तं कृतं, ततो देवभद्राचार्येण गले गृहीत्वा निष्काशित इत्यादि यावदेष दुरात्मा न भवतां सुखावहो भविष्यति, पामनोष्ट्रस्येव तस्य बहि
For Personal and Private Use Only
जिनवल्लभजिनदत्तविचारणा
॥२५७॥
ww.jainelibrary.org