SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४ विश्रामे ॥२५७॥ वर्णकवचनं लोकाभाणकन्यायेन प्रायः पथपतितं, प्रायो - बाहुल्यं, तद्रूपो यः पन्थाः - मार्गः तत्र पतितं तदाश्रितं, लोका| भाणकमाह - ' जहे 'त्यादि, यथा 'निजकमातरं' निजजननीं प्रति डाकिनीवादी-मदीया माता डाकिनीरितिवक्तुं शीलमस्येति डा - किनीवादी कोऽपि न स्यादिति लोकोक्तिः, लोकाभाणकन्यायेनाभ्युपगतस्य गुरोरवर्णवादी न स्यात्, किंतु तद्विपक्षं वर्णवादमेव कुरुते तेन वर्णकवचनं किंचित्कदाचित्क्वापि सत्यं स्यात्, प्रायोऽसत्यमेवेतिकृत्वा कर्णकवर्ज भणितमिति गाथार्थः ॥ ११ ॥ अथ जिनदत्तवर्णनं प्रायोऽसत्यमेवेत्यत्रोदाहारणमाह जिण सेहरचंदप्पहनरसिंहप्पमुहवण्णयाहरणं । किंचिवि सम्मं संबंधसंगयं तंपि नो सवं ||१२|| जिन शेखरो - जिनवल्लभसतीर्थ्यः चन्द्रप्रभः - पौर्णिमीयकमताकर्षक श्रद्रप्रभाचार्यः नरसिंहो- नरसिंहनामोपाध्यायः स्तनिकमताकर्षकः ततो द्वंद्वस्तत्प्रमुखाणां तदादीनाम् आदिशब्दात्पाशचन्द्रपर्यन्ताः सर्वेऽपि ग्राह्याः, तेषां वर्णनं तदेवोदाहरणमत्र बोध्यम्, अयं भावः - जिनशेखराद यस्तदभ्युपगन्तृभिर्महता प्रबन्धेन वर्णितास्तदतिरिक्तैश्व तिरस्कृताः तत्र किंचित्संबन्धसंगतं जननीजनकादिसंबन्धमात्रसूचकं सम्यग् सत्यं, तदपि संबन्धसंगतमपि न सर्व, किंतु प्रायोऽल्पमेवेतिगाथार्थः ।। १२ ।। अथोभयस|म्मतवर्णनोदाहरणमाह Jain Educationa International निकासिओ गहेउं गलंमि जिणसेहरोत्ति खरयरया । रुहोलिआ य अहिनवगोअमसामित्ति पडिवण्णा || १३ || जिनशेखरो गले गृहीत्वा निष्काशित इति खरतराः, यदुक्तं - " अपरदिने जिनशेखरेण साधुविषये किंचित्कलहादिकमयुक्तं कृतं, ततो देवभद्राचार्येण गले गृहीत्वा निष्काशित इत्यादि यावदेष दुरात्मा न भवतां सुखावहो भविष्यति, पामनोष्ट्रस्येव तस्य बहि For Personal and Private Use Only जिनवल्लभजिनदत्तविचारणा ॥२५७॥ ww.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy