________________
श्रीप्रवचनपरीक्षा
साक्षि
पृष्ठांकाः
जन्मजरामरणभयैः छबाससयाई सुकंबरा य समणा वडगच्छाओ पुण्णिम तिविहे आगमे तित्थं चाउवण्णो जं रयणि भासरासी सुनिश्चितं मत्सरिणः ज्ञाता हि शत्रवः जे भिक्खू. परपा० पसंसं. जे जिणवयणुत्तिणं सत्तेया दिडीओ उम्मग्गदेसणाए
माक्षिपृष्ठांकाः पयमक्खरं च इकं आयरियपरंपरए हुंनेदेन्द्रियरुद्रकाल आजाभंगांतरायोत्था. उपधानप्रतिक्रान्ति यत्तत्प्रासुकमिष्टांचु० एयं तु जं पंचमंगल. जो कण्णाइ धणेण य जे अजनाए समणा जम्मं दिक्खा गाणं तीर्थ नद्यादेवि संसार
तित्थं भंते ! तित्थं ,, | जाइस्सरो उ भयत्र
१२ | दाणमपंथनयणं
| बालकताणुस्सरणं तित्थपणाम काउं कायावि जिणवरिंदा अण थोवं वण थोवं चेझ्यदबविणासे उस्सुत्तमासगाणं कालमणंतं च मुए निव्वुइपहसासणयं पुद्धिं च इण्डि च पासगस्स नत्थि उव.
संजोगसिद्धीइ. २१ | अपरिच्छियमुनिह.
२०
I
In Education Internation
For Personal and Private Use Only