________________
विशेषा.
॥१३३७॥
तैस्स त्ति स संबज्झइ जोगो सावज एवं जोऽहिगओ। तमिति बिइयाइगारादभिधेए किमिह तस्स ति?॥३५५८॥
'तस्स' इत्यत्रासावधिकृत एव सायद्यो योगः संबध्यते । अत्र परः माह-ननु 'प्रतिक्रमामि' इति क्रियायोगतो द्वितीयाधिकारात् 'तम्' इत्यभिधेये वक्तव्ये किमिह षष्ठीनिर्देशात् तस्यान्यत्वम् ? इति ॥ ३५५८ ॥
गुरुराहसंबंधलक्खणाए छट्ठीएऽवयवलक्खणाए वा । समतीयं सावजं संबज्झावेइ न उ सेसं ॥ ३५५९ ॥
इह संबन्धलक्षणयाऽवयवलक्षणया वा षष्ठ्या समतीतकालविषयमेव सावा योगं संबन्धयति । इदमुक्तं भवति-तस्य त्रिका. लगतयोगस्य संबन्धिनं तदवयवभूतं वाऽतीतसावद्ययोगं प्रतिक्रमामीति सामान्येन संबन्धलक्षणयाऽवयवलक्षणया वा षष्ठ्या 'तस्य' इत्यत्रातीतसावद्ययोग संबन्धयति सूत्रकारः, न तु शेषं वर्तमानमेष्यन्तं वा, तस्य संत्रियमाणत्वात् , प्रत्याख्यायमानत्वाच, प्रतिक्रमणस्य चातीतविषयत्वादिति ।। ३५५९ ॥
अत्र केषाश्चिद् मतमुपन्यस्य दूषयन्नाहआविसिटुं सावजं संबज्झाविति केइ छट्ठीए । तन्न पओयणाभावओ तहा गंथगुरुयाओ ॥ ३५६० ॥ पच्छित्तस्स पडिक्कमणओ य पायं व भूयविसययाओ । तीयपडिक्कमणाओ पुणरुत्ताइप्पसंगाओ ॥ ३५६१ ॥
व्याख्या-इह केचनाप्याचार्यदेशीयाः 'तस्य' इत्यत्र पष्ठ्या अविशिष्टमेव त्रैकालिकं सावधयोग संबन्धयन्ति । तदेतद् न युक्तम्, अविशिष्टत्रैकालिकसावद्ययोगसंबन्धस्येह प्रयोजनाभावात्, तदभावश्चातीतस्यैव प्रतिक्रमणसंभवात् । अथ सामान्ययोगं संबध्य पश्चाद् विशेषेणातीतस्यैव तस्य प्रतिक्रमणं व्याख्यास्यत इत्याशङ्कयाह-तथा सति ग्रन्यगुरुतापसङ्गादिति । किञ्च, 'पच्छित्तेत्यादि' प्रायश्चित्तस्यैव प्रतिक्रमणरूपत्वात, पायाश्चत्तरूपमेव हि प्रतिक्रमणं नान्यदित्यर्थः । ततः किम् इत्याह-प्रायश्चित्तस्य च पायो भूतवि
१ तस्येति च संबध्यते योग: सावध एवं योऽधिकृतः । तमिति द्वितीयाधिकारादभिधेये किमिह तस्येति ।।। ३५५८ ।। २ संबन्धलक्षणया षष्ठयाऽवयवलक्षणया वा । समतीतं सावयं संबन्धयति न तु शेषम् ।। ३५५९।। ३ अविशिष्टं सावधं संवन्धयनित केचित् षष्ठ्या । तन्न प्रयोजनाभावतस्तथा अन्थगुरुतातः ॥ ३५६०॥ प्रायश्चित्तस्य प्रतिक्रमणतश्च प्रायो वा भूतविषयतातः । अतीतप्रतिक्रमणात् पौनरुक्त्यादिप्रसङ्गात् ।। ३५६१ ।।
ठठकककक००००।
Jan Education International
For Personal and Price Use Only