________________
विशेषा
बृहद्वचिः।
॥१३३२॥
तेवहीणत्ता वय-तणुकरणाईणमहव मणकरणं । साबजजोगमणणं पन्नत्तं वीयरागेहिं ॥१॥
कारवणं पुण मणसा चिंतेइ कारओ एस सावज्ज । चिंतेइ जं च करओ सुट्ठ कयं अणुमई होइ ॥ ७॥" इत्यलं विस्तरेण । तदर्थिना तु प्रज्ञप्त्यादिग्रन्थाः समनुसरणीया इति ॥ ३५४० ॥ एते च भका यस्यार्थतोऽवगताः स एव सामायिकप्रत्याख्यानकुशल इति दर्शयन्नाहसीयालं भंगसयं पञ्चक्खाणम्मि जस्स उवलद्धं । सो सामाइयकुसलो सेसा सवे अकसला उ ॥३५४१॥ गताथा ॥ ३५४१॥ अत्र 'त्रिविधं त्रिविधेन' इति गृहस्थप्रत्याख्यानस्य प्रथमं भङ्गमाश्रित्याक्षेप-परिहारावाह'केई भणंति गिहिणो तिविहं तिविहेण त्ति संवरणं । तं न जओ निविढं पन्नत्तीए बिसेसेउं ॥ ३५४२ ॥ तो कह निप्फत्तीएऽणुमइनिसहो त्ति सो सविसयम्मि । सामण्णेणन्नत्थ ओ तिविहं तिविहेण को दोसो ? ॥३५४३॥ पुत्ताइसंतइनिमित्तमित्तमेक्कारसिं पवण्णस्स । जंपति केइ गिहिणो दिक्खाभिमुहस्स तिविहं ति ॥३५४४॥
एतास्तिस्रोऽपि पूर्वमुपोद्धाते 'किं कइविहं' इत्यादिगाथायां 'कस्य सामायिक भवति' इति द्वारे विस्तरेण व्याख्याता एव; नवरं सामान्येन स्वविषयवाहि गे चिन्तामुत्सृज्य प्रत्याख्याने क्रियमाणे नियुक्तावनुमतिनिषेध उक्तः, अन्यत्र तु विशेषतो विषयबहि. भांगे 'त्रिविधं त्रिविधन' इति न दोष इति ॥ ३५४२ ॥ ३५४३ ॥ ३५४४ ॥ अपरस्त्वाह
१ तदधीनत्वाद् वच-स्तनुकरणादीनामथवा मनःकरणम् । सावधयोगमननं प्रज्ञप्तं वीतरागैः ॥ ६॥
कारणा पुनर्मनसा चिन्तयति कारक एष सावद्यम् । चिन्तयति यच्च कुवतः सुष्ठ कृतमनुमतिर्भवति ॥ ७॥ २ सप्तचत्वारिंशं भङ्गशतं प्रत्याख्याने यस्योपलब्धम् । स सामायिककुशल: शषा: सर्वेऽकुशलास्तु ॥ ३५४१ ।। ३ केचिद् भणन्ति गृहिणत्रिविधं त्रिविधेनेवि संवरणम् । तदु न यतो निर्दिष्टं प्रज्ञप्तौ विशिष्य ।। ३५४२ ।। ततः कथं निष्पत्तावनुमतिनिषेध इति स स्वविषये । सामान्येनान्यत्र तु त्रिविधं त्रिविधेन को दोषः ॥ ३५४३ ॥ पुत्रादिसंततिनिमित्तमात्रमेकादशी प्रपन्नस्य । जल्पन्ति केचिद् गृहिणो दीक्षाभिमुखस्य त्रिविधामिति ॥ ३५४४॥
॥१३३२॥
For Personal and
Use Only